SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ २६ नारायणभट्टीसहितवृत्तरत्नाकरे विंशतिः सहस्राणि । इयमार्याणां भेदसङ्ख्या । श्रङ्कतोऽपि ८१९२०००० । तदुक्तम् जगणविहीना विषमे चत्वारः, पञ्च युजि, चतुर्मात्राः । षष्ठे द्वाविति च गणास्तथाऽङ्कतः प्रथमदलसङ्ख्या ॥ एवमपरार्धसङ्ख्या षष्ठे स्याल्लघुनि चैकस्मिन् श्रार्यालयोभयदलसङ्ख्याघाताद्विनिर्दिष्टा ॥ इति ॥ २ ॥ अत्रैव प्रसङ्गादार्यासु नष्टोद्दिष्टे उच्येते यदा कश्विजिज्ञासेतेयमार्या कतिथेति, तदास्या गणान्स्थापयेत् । गणाधश्चतुः पञ्चोदिकं सङ्ख्याविकल्पं यथासङ्ख्यं स्थापयेत् । तत उपान्त्यमन्त्येन हत्वेष्टाद्विकल्पादधस्तनाशेषान्विकल्पसङ्ख्यापूरकान्विकल्पानपनीय शेषया सख्यया तदाद्यं गणविकल्पाङ्क हत्वा इष्टविकल्पाधस्तनविकल्पान्पशेरपनीय शेषाङ्क पूर्वपूर्वेण गुणयित्वेष्टविकल्पाधस्तनविकल्पाङ्क पातयेत् । एवं यावदाद्यगणं कुर्यात् । शेषसङ्खययाssर्यासङ्गयां जानीयात् । अत्र सर्वगुर्वन्तगुरुमध्यगुर्वादिगुरुसर्व लघुक्रमेणावस्थानेऽधस्तनत्वं ज्ञेयम् । अत्र न्यासः S S, ४ लोके प्रसिद्धनामा सीमा विद्याविनोदविभवानाम् । जयतोह शुद्धचरितो रामेशाख्यो गुरुः काश्याम् ॥ १ २ ३ ४ ५. ६ ७ ८ गु. लोके प्रसिद्ध नामा सीमा विद्या विनोद - विभवा - नाम् ॥ ।ऽ ।, ऽ । ।, ४ । ऽ ।, । ऽ ऽ, ૫ ४ ५ ४ S S, S S, ५ - १ २ ३ जयती - ह शुद्ध चरितो रामे- शाख्यो ।। ऽ, । ऽ।, ।। ऽ, ऽ ऽ, ४ ५. ४ S S, ४ ६ गु 1, १ S, ४ १ गु. रुः का- श्याम्॥ S S, S, १
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy