________________
पृ०
१८२ नारायणभट्टीसहितवृत्तरत्नाकरेसं० पद्यानि ८५ तथाऽऽद्रियन्ते न बुधाः सुधामपि ८६ तथाऽपि यन्मय्यपि ते ८७ तनुवाग्विभवोऽपि सन् ८८ तव मन्त्रकृतो दूरात् 8 तव ह्रियाऽपहियो मम हीरभूत् . ९० तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी ११ तस्याः खुरन्यासपवित्रपांसुम् ९२ तुरगशताकुलस्य परितः ६३ तृष्णां त्यज धर्म भज ६४ त्रयश्चतुष्कला प्रादौ १५ त्रिभिस्त्रिभिर्गणैः पादौ १६ त्रिभुवनसुखहेतवे
१७ दश धर्म न जानन्ति ९८ दाणबदेव बेबि दुकन्तउ ९६ दानं भोगो नाशः १०० दीर्घाक्षरमपि जिह्वा १०१ दीर्घ संयोगपरं तथा १०२ दुःखं मे प्रक्षिपति हृदये १०३ दुःसोढो दाशरथिमहिमा १०४ दूरारूढप्रमोदं हसितमिव १०५ देवताचकाः शब्दाः १०६ दैत्याऽधिपप्राणमुषां नखानाम्
Bidio in
१०७ घत्ते शोभा कुवलयदामश्यामे १०८ धनं प्रदानेन श्रुतेन करें
१०६ नत्वा गणेशं वाग्देवों ११० नपुंसकमिति ज्ञात्वा १११ नमस्तस्मै महादेवा ११२ नमः शिवाय कृष्णाय ११३ नवसहकारपुष्पमधुनिष्कलकण्ठतया ११४ नष्ठाङ्क प्रथमे भक्त ११५ नष्टे सर्वाः कलाः कार्याः
१२५,
२८,
१४६,