________________
द्वितीयोऽध्यायः। विषमपादयोश्चतुर्थादूचं जगणेन तदेव पथ्यावक्त्रं विपरीतशब्दादि विपरीतपथ्येति शेयमित्यर्थः । समयोर्य एव ॥ २३ ॥
चपलावत्रमयुजोर्नकारश्चेत्पयोराशेः॥२४॥१) अयुजोविषमयोः पयोराशेश्चतुर्थान्नकारश्चेन्नगणश्चेञ्चपलावक्त्रम् । समयोर्य एव ।। २४॥
यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता ॥ २५ ॥ युग्मे द्वितीये चतुर्थे च पादे सप्तमो वर्णो लो लघुः सा युग्मविपुला मता सम्मता । यद्यपि पथ्यायामपि युजोः सप्तमो लस्तथापि तत्र जगणेनैव, अत्र तु नभजतैः सप्तमस्य लघुतेति न सङ्करः । तथाऽपि जगणपक्षे सङ्कर एवेति चेत्, तर्हि तत्र संज्ञाविकल्प एवास्तु । ये त्वत्र जेन सप्तमस्य नैव लघुतेत्यसङ्करमाहुस्तेषां मूलस्य लक्ष्यविरोधः । जगणेन लघुकरणात्।
सैतवेन पथाऽर्णवं तीर्णो दशरथात्मजः ।
रक्षःक्षयकरी पुनः प्रतिक्षां स्वेन बाहुना । इति सैतवमतेन विपुलोदाहरणे जकारेणैव वृत्तिकृता लघुकरणात्तद्विरोधश्चेति पूर्वमेवोत्तरं युक्तं संज्ञाविकल्प इति । अत्र समपादयोस्तृतीये स्थाने चत्वारो विकल्पाः शेषेषु प्राग्वत् । तेन समयोः परस्परहता पएणवतिर्भेदाः, विषमयोः प्रत्येकं पूर्ववच्चतुर्विशतिः । परस्परहतौ सङ्ख्याऽपि त्रिपञ्चाशल्लक्षाः, अष्टौ सहस्राः चत्वारि शतानि षोडश च अङ्कतोऽपि ५३०८४१६ । अत्राऽयुग्मे यस्यां लः साऽयुग्मविपुलत्यकारप्रश्लेषेणापि केचिद्याचक्षते । पादव्यत्ययं यत्रोदाहरणमाहुः। विपरीतपथ्या
गु. य. ज. गु. ल. म. य. गु. स्व-प्रभूत्वाऽ-भिमानि-
नीवि --परीता परित्या-ज्या ॥ s, Iss, । ।, , , Iss, Iss, s. (१) उदाहरणान्तरं यथा तत्रैवगु. य. न. गु. गु.. य. य. गु.
ملنے
क्षी-यमाणाऽग्रदश--
नाव--कत्रानिर्मा-सनासा-ग्रा॥ s, Iss, ।।।, , , sss, Iss, s. गु. य. न. गु. ल. य. य. गु. . - -
- - - -- - -- - क.-न्यका व-कत्रचपला ल-भते धू-सौभा-ग्यम् ॥ s, । , ।।।, 5, 15s, । ss, s.