SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विषयसूची। सं० विषयाः। २२ अपादान्तस्थस्य लघोः प्रहशवादी दृश्यमानलघुत्वनिरूपणम् । (टी०) २३ अत्रैव विषये सरस्वतीकण्ठाभरणमतप्रदर्शनम् । ( टी०) ११ २४ तदनुकूलमहाकाव्यपरिदृश्यमानोदाहरणप्रदर्शनम् । (टी०) ११ २५ अतीवप्रयत्ने गुरुतैव भवतीत्युदाहरणप्रदर्शनपुरस्सरं प्रतिपादनम्। (टी० ) २६ प्राकृतादौ वर्णविशेषाणां स्थलविशेषेषु च विभाषागुरुत्व निरूपणं तदुदाहरणप्रदर्शनं च। (टी०) १२ २७ प्राकृतादौ त्वरितपाठेन दीर्घादीनां लघुत्वं द्वयोस्त्रयाणां वा वर्णानां त्वरितपाठेन एकवर्णत्वं भवतीति कथनम्। ( टी० ) १२ । २८ अध्यादिशब्दानां तत्तत्सङ्ख्याबोधकत्वं, पद्यचतुर्थाश___स्य पादत्वं यतेविच्छेदसंशत्वं च । २९ यतिनियमस्थाननिरूपणम् । (टी०) ३० तदर्थ बहुविधोदाहरणप्रत्युदाहरणनिरूपणम् । (टी०) १४-१७. ३१ अन्तादिवद्भावविषये वृत्तिकारवयासु पूर्वापरकथनविरो धप्रदर्शनेन तन्मतखण्डनम् । (टी.) ३२ अनुक्कयतिकेपि श्रुतिसौख्याय यतिः कार्येति निरूपणं ___ तत्र कविकल्पलतामतप्रदर्शनम्। (टी० ) ३३ शुक्लाम्बरादिमते पादान्त एव यतिरिति कथनम् । (टी०) १७ ३४ भरतादीनां मते यतेरभाव एवेति कथनं तदनुकूलोदाहरण प्रदर्शनं च। . (टी० ) ३५ मतद्वयेऽपि स्वस्याऽसम्मतिसूचनम्। (टी०) ८ ३६ यतेवृत्तस्वरूपाभावत्वकथनं तदर्थ तदुपोद्वलनाय वामनमतप्रदर्शनम्। (टी०) ३७ युगादिसशाकथनम् । ३८ पद्यपदार्थनिरूपणम् । (टी०) ३९ समासमादिसंशाकथनम्। ४० तद्विवरणम् । ४१ षड्विंशतिजातिनिरूपणम् । ४२ दण्डेकसंज्ञाकथनम्। ४३ शेषाणां गाथात्वकथनम् । ४४ षड्विंशतिजातीनो नामोदिकथनम् । ४५ अप्रिमाभ्यायनिरूपणीयविषयकथनम् ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy