________________
विषयसूची |
सं० विषयाः । द्वितीयाध्याये - १ आर्यालक्षणम् ।
२ आर्यासु यतिनिरूपणं तदर्थं छन्दोमाणिक्योक्तिप्रामाण्य
प्रदर्शनम् ।
( टी० ) ३ स्वकृत व्याख्यानस्य सूत्रानुग्रह हेतुप्रदर्शन पुरःसरं - सामञ्जस्यप्रदर्शनं तदर्थं क्षेत्रराजोकिप्रामाण्यप्रदर्शनं छन्दोमाणिक्योक्तिसङ्गतिप्रदर्शनं च । ( टी० ) ४ आर्याभेदसङ्ख्या विवेचनम् ।
( टी० )
५ आर्योद्दिष्टकथनम् ।
( . टी० )
६ आर्यानष्टकथनम् ।
( टी० )
७ आर्याभेदानां विपुलात्वादिकथनम् । ८ चपलालक्षणकथनं तदभेद निरूपणं ।
९ मुखचपलालक्षणम् ।
१० जघनचपलालक्षणम् । ११ गीतिलक्षणम् ।
१२ उपगीतिलक्षणम् ।
१३ उद्गीतिलक्षणम् । १४ आर्यागीतिलक्षणम् ।
१५ व्याख्यात्रन्तरकृतव्याख्य खण्डनम् । १६ आर्याणामशीतिप्रकारत्वकथनम् । १७ छन्दोविचित्युक्तैकादशभेदकथनं तदुदाहरण
प्रदर्शनं च ।
१८ वैतालीयलक्षणं तद्भेदकथनं च । १९ औपच्छन्दसिकलक्षणम् ।
२० आपातलिकालक्षणम् ।
( टी० )
२१ दक्षिणान्तिकालक्षणम् । २२ उदीच्यवृतिलक्षणं तद्भेदाश्च । २३ प्राच्यवृत्तिलक्षणं तद्भेदाश्च । २४ प्रवृत्त केलक्षणम् । २५ अवरान्तिकालक्षणम् ।
२६ चारुहासिनीलक्षणम् । २७ दक्षिणान्तिकान्तरोदाहरणम् ।
( टी० )
( टी० )
( टी० )
( टी० )
( टी० )
( टी० )
पृ०
&&&&
२४
२४
२५
२५
२७
२८
२९
३०
३०
३१
ર
३३
३४
३४
३५
३६
३६
३८
૨૮
३९
३६
४१
४१.
४१ :
४२.
G