________________
.
सं० विषयाः । २८ उत्तरान्तिकोदाहरणम् । २९ उपपातलिकोदाहरणम् । . ३० आपातलिकौपच्छन्दसिकनिरूपणम् ।
३१ वलक्षणं तद्भेदाश्च ।
३२ पथ्यावक्त लक्षणम् ।
३३ विपरीत पथ्यावक्तुलक्षणम् ।
विषयसूची ।
३४ चपलाव कुलक्षणम् । ३५ युग्मविपुलालक्षणम् ।
( टी० )
( टी० )
( टी० )
निरूपणं च । ( टी० ) ३७ अखिलेष्वपि पादेषु सप्तमो लघुर्भवतीति सैतवमतकथनं तदुभेदाश्च ।
& xxx 3% % % %
( टी० )
४६ सविपुलायाः कविप्रयोगाभावादभावकथनम् । ४७ अन्येषां मतेन 'युयुत्सेनेव' इत्यादीनां चपलापथ्यावक्कादिसंज्ञा भवतीति कथनम् । ( टी० )
४८ वृत्तिकम्मते तद्भेदसङ्ख्याकथनम् ।
४९ अन्येषां मतकथनम् ।
पृ०
४२
४३
५० सङ्कीर्णविपुलावकथनं तदुदाहरणप्रदर्शनं च । ५१ सर्वेष्वपि भेदेषु चतुर्थवर्णस्य गुरुता भवतीति साम्प्रदायि
कमतकथनम् ।
३
४३
४४
३६ 'एकस्यैव युग्मविपुला इति पथ्या इति च संज्ञाद्वय विकल्पः' इति स्वसिद्धान्तस्थापनं तदर्थं वृत्तिकृन्मतप्रदर्शनं तद्भेद
४४
४५
४५
४५
३८ भविपुलाकथनम् ।
३९ रविपुलाकथनम् ।
४० नविपुलाकथनम् ।
४१ तविपुलाकथनम् । ४१ म यविपुल कथनम् । ( टी० ) ४३ अत्र भविपुलादिषु पादचतुष्केऽपि तत्तद्गुणयोगस्य सत्त्वं वदतां मतेन यत्रैकस्मिन्द्रयोर्वा तत्तद्गुणयोगस्तत्रासां परस्परसंसर्गेणाऽन्येऽपि भेदा भवन्तीति मतनिरूपणम् | ( टी० ) ४६ ४४ अत्र विषये वृत्तिकृम्मतप्रदर्शनम् ।
( टी० )
४६
४५ भविपुलादीनां जातिव्यक्ति पक्षयोरुदाहरण.
निरूपणम् ।
४६
४६
४६
દ
४६
४६
४७
४८
४
૮
४८.
૪૮
४८