SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ . सं० विषयाः । २८ उत्तरान्तिकोदाहरणम् । २९ उपपातलिकोदाहरणम् । . ३० आपातलिकौपच्छन्दसिकनिरूपणम् । ३१ वलक्षणं तद्भेदाश्च । ३२ पथ्यावक्त लक्षणम् । ३३ विपरीत पथ्यावक्तुलक्षणम् । विषयसूची । ३४ चपलाव कुलक्षणम् । ३५ युग्मविपुलालक्षणम् । ( टी० ) ( टी० ) ( टी० ) निरूपणं च । ( टी० ) ३७ अखिलेष्वपि पादेषु सप्तमो लघुर्भवतीति सैतवमतकथनं तदुभेदाश्च । & xxx 3% % % % ( टी० ) ४६ सविपुलायाः कविप्रयोगाभावादभावकथनम् । ४७ अन्येषां मतेन 'युयुत्सेनेव' इत्यादीनां चपलापथ्यावक्कादिसंज्ञा भवतीति कथनम् । ( टी० ) ४८ वृत्तिकम्मते तद्भेदसङ्ख्याकथनम् । ४९ अन्येषां मतकथनम् । पृ० ४२ ४३ ५० सङ्कीर्णविपुलावकथनं तदुदाहरणप्रदर्शनं च । ५१ सर्वेष्वपि भेदेषु चतुर्थवर्णस्य गुरुता भवतीति साम्प्रदायि कमतकथनम् । ३ ४३ ४४ ३६ 'एकस्यैव युग्मविपुला इति पथ्या इति च संज्ञाद्वय विकल्पः' इति स्वसिद्धान्तस्थापनं तदर्थं वृत्तिकृन्मतप्रदर्शनं तद्भेद ४४ ४५ ४५ ४५ ३८ भविपुलाकथनम् । ३९ रविपुलाकथनम् । ४० नविपुलाकथनम् । ४१ तविपुलाकथनम् । ४१ म यविपुल कथनम् । ( टी० ) ४३ अत्र भविपुलादिषु पादचतुष्केऽपि तत्तद्गुणयोगस्य सत्त्वं वदतां मतेन यत्रैकस्मिन्द्रयोर्वा तत्तद्गुणयोगस्तत्रासां परस्परसंसर्गेणाऽन्येऽपि भेदा भवन्तीति मतनिरूपणम् | ( टी० ) ४६ ४४ अत्र विषये वृत्तिकृम्मतप्रदर्शनम् । ( टी० ) ४६ ४५ भविपुलादीनां जातिव्यक्ति पक्षयोरुदाहरण. निरूपणम् । ४६ ४६ ४६ દ ४६ ४६ ४७ ४८ ४ ૮ ४८. ૪૮ ४८
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy