SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विषयसूची। . सं० विषयाः। ५२ अचलधृतिलक्षणम् । ५३ मात्रासमकलक्षणम्। ५४ सर्वेषु मात्रासमेषु सममात्रा परेण युक्ता न कार्येति साम्प्र. दायिकमतकथनम् । (टी०) ५५ तभेदकथनम्। (टी०) ५६ विश्लोकलक्षणम् । ५७ 'विश्लोकःपञ्चमा' इति सूत्राभिप्रायकथनम् । (टी० ) ५८ तदुदाहरणतभेदकथनम्। (टी) ५९ वानवासिकालक्षणम् ६० 'द्वादशश्च' इति सूत्राभिप्रायकथनम् : ६१ तदुदाहरणतभेदकथनम् । ६२ चित्रालक्षणं तभेदसङ्ख्याकथनम्। (टी०) ६३ उपचित्रालक्षणम् । ६४ अष्टकलानन्तरं गुरूलघुयगणा भवन्तीति जयदेवमत. कथनम् । तद्भेदकसङ्ख्याकथनम्। (टी०) . ६५ पादाकुलकलक्षणम् । ६६ व्याख्यात्रन्तरकृतव्याख्याप्रदर्शनं तत्र च स्वसिद्धान्ततदुदाहरणतत्प्रमाणप्रदर्शनं च । (टी०) ६७ पादाकुलकभेदकसङ्ख्याकथनम् । ६८ गुरुलघुमात्रावर्णादिज्ञानोपायकथनम् । ६९ तस्यैवोदाहरणप्रदर्शनपुरःसरं निरूपणम्। (टी०) ५४ ७० शिखालक्षणम्। ७१ खञ्जालक्षणम् । ७२ खनाविषये वृत्तरत्नाकरकारसूत्रकारयोः परस्परं मतविरोधपरिहारः। (टी०) ५६ ७३ अनङ्गक्रीडालक्षणम् । ७४ पिङ्गलमतेऽनङ्गक्रीडायाः सौम्येति नामाऽस्तीतिकथनम् । (टी०) ५७ ७५ अनङ्गक्रीडाया एव व्यत्यस्तार्धतायां ज्योतिःसंज्ञा भवती तिकथनं तदुदाहरणप्रदर्शनं द्वयोरनयोः सामान्यतः शि. खासंज्ञा पैङ्गले कथितेति कथनं च। (टी०) ५७ ७६ अतिरुचिरालक्षणम् ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy