SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विषयसूची । सं० विषयाः । ७७ अतिरुचिराया एव पैङ्गले चूलिकेतिसंज्ञा 'चूलिकैकोम' इतिसूत्रस्थ पाठद्रयस्याप्यर्थकथनपूर्वकं पक्षाऽन्तरे मूलानुकोदाहरणस्य प्रदर्शनं च । तृतीयाध्याये ( टी० ) १ उक्तानिरूपणम् । २ सुप्रतिष्ठान्तानां पञ्चानां जातीनां सूत्रानुक्तत्वेन निर्मूलस्यमाशङ्क्य तत्परिहारकथनं तस्य समूलत्वस्थापन च । ३ अत्युक्तानिरूपणम् । ४ मध्यानिरूपणम् । ५ प्रतिष्ठानिरूपणम् । ६ गायत्रीभेदलक्षणानि । ७ उष्णिग्भेदलक्षणानि । ५८ ५८ २१ मूलानुक्तजगतीभेदानां केषांचिलक्षणानि । ( टी० ) २२ अतिजगती मेदलक्षणानि । ५९ ५९ ५९ ६० ६०-६१. ६१ ६२ ६२-६४. ८ उष्णिग्भेदेषु हंसमालादीनां छन्दोन्तराणां लक्षणानि । ९ अनुष्टुभेदलक्षणानि । १० समानिकाप्रमाणिकावितानेषु गुरुलघुनियमः केषांचिन्मतेस्ति तन्मतप्रदर्शनं तदनुकूलोदाहरणप्रदर्शनं तत्राऽरुचि - मुत्पाद्य स्वमतप्रदर्शनं तत्स्थापनाय सूत्रकारवृत्तिकारमतप्रदर्शनं च । ६५ ११ अनुष्टुभ मूलाऽनुक च्छन्दोऽन्तरलक्षणकथनम् । ( टी०) ६४ १२ बृहतीभेदलक्षणानि । १३ डिभेदलक्षणानि । १४ त्रिष्टुम्भेदलक्षणानि । १५ उपजातित्वं कुत्र भवति ? तद्भेदनामानि तदुदाहरणानि तेषां पौर्वापर्यविचारश्च । ( टिप्पण ) ६४-६५. ६५-६७. ६७ ६८-७१. ७१-७३. ( टी० ) १६ उपजातिलक्षणं सोदाहरणम् । १७ स्वागतारथोद्धतोद्भवोपजातिनिरूपणं, तद्भेदास्तदुदाहरणं उपजातिपदार्थविवेचनं मतान्तरखण्डनं च । ( टिप्पण ) १८ त्रिष्टुभेदलक्षणानि । १९ मूलानुकत्रिष्टुम्भेदानां केषांचिल्लक्षणानि । ( टी० ) २० जगतीभेदलक्षणानि । ७२-७३. ७३-७७. ७७ ७८-८७. ૮૭
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy