________________
विषयसूची ।
सं० विषयाः ।
७७ अतिरुचिराया एव पैङ्गले चूलिकेतिसंज्ञा 'चूलिकैकोम' इतिसूत्रस्थ पाठद्रयस्याप्यर्थकथनपूर्वकं पक्षाऽन्तरे मूलानुकोदाहरणस्य प्रदर्शनं च । तृतीयाध्याये
( टी० )
१ उक्तानिरूपणम् ।
२ सुप्रतिष्ठान्तानां पञ्चानां जातीनां सूत्रानुक्तत्वेन निर्मूलस्यमाशङ्क्य तत्परिहारकथनं तस्य समूलत्वस्थापन च ।
३ अत्युक्तानिरूपणम् ।
४ मध्यानिरूपणम् ।
५ प्रतिष्ठानिरूपणम् ।
६ गायत्रीभेदलक्षणानि ।
७ उष्णिग्भेदलक्षणानि ।
५८
५८
२१ मूलानुक्तजगतीभेदानां केषांचिलक्षणानि । ( टी० ) २२ अतिजगती मेदलक्षणानि ।
५९
५९
५९
६०
६०-६१.
६१
६२
६२-६४.
८ उष्णिग्भेदेषु हंसमालादीनां छन्दोन्तराणां लक्षणानि । ९ अनुष्टुभेदलक्षणानि ।
१० समानिकाप्रमाणिकावितानेषु गुरुलघुनियमः केषांचिन्मतेस्ति तन्मतप्रदर्शनं तदनुकूलोदाहरणप्रदर्शनं तत्राऽरुचि - मुत्पाद्य स्वमतप्रदर्शनं तत्स्थापनाय सूत्रकारवृत्तिकारमतप्रदर्शनं च ।
६५
११ अनुष्टुभ मूलाऽनुक च्छन्दोऽन्तरलक्षणकथनम् । ( टी०) ६४ १२ बृहतीभेदलक्षणानि ।
१३ डिभेदलक्षणानि ।
१४ त्रिष्टुम्भेदलक्षणानि ।
१५ उपजातित्वं कुत्र भवति ? तद्भेदनामानि तदुदाहरणानि तेषां पौर्वापर्यविचारश्च । ( टिप्पण )
६४-६५.
६५-६७.
६७
६८-७१.
७१-७३.
( टी० )
१६ उपजातिलक्षणं सोदाहरणम् । १७ स्वागतारथोद्धतोद्भवोपजातिनिरूपणं, तद्भेदास्तदुदाहरणं उपजातिपदार्थविवेचनं मतान्तरखण्डनं च । ( टिप्पण ) १८ त्रिष्टुभेदलक्षणानि ।
१९ मूलानुकत्रिष्टुम्भेदानां केषांचिल्लक्षणानि । ( टी० ) २० जगतीभेदलक्षणानि ।
७२-७३.
७३-७७.
७७ ७८-८७.
૮૭