________________
सुवृत्ततिलकम् ।
पूर्वार्धे यथा भट्टभवभूतेः
अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता
सीतेयं प्रविमुच्यतां शठ ! मरुत्पुत्रस्य हस्तेऽधुना ॥ नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित
___ च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैवतो यास्यसि ॥ विपरीतं यथा रिस्सो:
स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा____ छायाहारिणि वारिणि घुसरितो डिण्डीरविस्तारिणि ॥ आस्ते ते कलिकालकल्मषमषीप्रक्षालनैकक्षमा
कीर्तिः सन्निहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी ॥ श्राद्यन्तयोर्गुणोत्कर्षकान्त्या सर्वातिशायिनोः॥
शार्दूलक्रीडितं धत्ते मध्ये तगौरवोन्नतिम् ॥३८॥ यथा कालिदासस्य
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं ___ छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ॥ विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ आद्यन्ताकारविरहात्पर्यन्ते चाविसर्गतः ॥
शार्दूलक्रीडितं स्वस्य रूपं नैवोपलभ्यते ॥ ३६॥ यथा श्रीयशोवर्मणःयत्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ॥ येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता
स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ सुकुमाररसस्यात्र रक्षायै वृत्तमुद्धतम् ॥ वाक्पाकेनैव गलितं कविना नीतमल्पताम् ॥ ४० ॥ प्राकारगुरुयुक्तादिपर्यन्तान्तविसर्गिणी॥
असंस्यूतविरामा च स्रग्धरा राजते तराम् ॥ ४१ ॥ यथा राजशेखरस्य--
ताम्बूलीनद्धमुग्धक्रमुकतरुतलप्रस्तरे सानुगाभिः ___ पायं पायं कलायीकृतकदलिदलं नारिकेलीफलाम्भः ॥ सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि
दीत्यूहव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः ॥