SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ तृतीयो विन्यासः। २६१ विपरीतं यथा चक्रस्य-- सत्यं पातालकुक्षिम्भरि चिरविलसद्दिकरि प्रीणितानं . श्रीगर्भश्वभ्रमभ्रंलिहलहरि हरिस्थानमप्येव किंचित् ॥ कल्पान्ते व्याप्तविश्वं परिरटति सरिनाथ ! पाथस्त्वदीयं किं त्वेतत्कुम्भयोनेः करकुहरदरीपूरमाचामतोऽभूत् ॥ आद्यन्ताकारविरहाद्वन्धदोषः स्फुटोऽपि यः॥ अविलुप्तैर्विसर्गान्तैः स्नग्धरायां समीहते ॥ ४२ ।। यथा मम-- शौर्यश्रीकेशपाशः करिदलनमिलन्मौक्तिकव्यक्तपुष्प: क्षोणीरक्षाभुजङ्गः कुलशिखरिलुठत्कीर्तिनिर्मोकपः ॥ शत्रुव्रातप्रतापप्रलयजलधरस्फारधाराकरालः प्रीत्यै लक्ष्मीकटाक्षः कुवलयविजयी यस्य पाणौ कृपाणः ॥ एवमुद्देशलेशेन वृत्तानां दर्शितः क्रमः ॥ अनयैव दिशा सर्व ज्ञेयं तज्ज्ञैर्यथोचितम् ॥ ४३ ॥ मन्दाक्रान्ता भवेन्मध्ये शालिनी पूरिताक्षरा ॥ उपेन्द्रवज्र वंशस्थं पर्यन्तैकाक्षराधिकम् ॥ ४॥ इत्यादि दर्शितं नेह स्वतः सिद्धो ह्ययं क्रमः ॥ न वेत्ति तदवृत्तशस्तज्ज्ञस्य क्वोपयुज्यते ॥ ४५ ॥ " इति परिचितनानारूपवाणीगुणानां विदितविविधदोषोद्देशलेशान्तराणाम् ॥ इदमतिशयसूक्ष्मैवृत्तचर्चाविचारै रभिहितमभिगम्यं योगितुल्याशयानाम् ॥ ४६ ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके गुणदोषदर्शनं नाम । द्वितीयो विन्यासः । "ना-- तृतीयो विन्यासः। प्रबन्धः सुतरां भाति यथास्थानं विवेचकः (निवेशितैः) । निर्दोषैर्गुणसंयुक्तैः सुवृत्तमौक्तिकरिव ॥१॥ शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy