________________
१०
-
-
-
-
-
--
-
-
नारायणभट्टीसहितवृत्तरत्नाकरेविषमे दले प्रथमे तृतीये च पादे सौ सगणद्वयं सलगाश्च संगण. लघुगुरुवः, युजि समे द्वितीये चतुर्थे च पादे भौ भगणौ पुनर्भगणस्ततो द्वौ गुरू तदोपचित्रं नाम । अर्धसमत्वाद् द्वितीयार्धमप्येवमेवोदाहार्यम् । एवमग्रेऽपि ॥ १॥ भत्रयमोजगतं गुरुणी चे
युजि च नजौ ज्ययुतौ द्रुतमध्या ॥२॥१) श्रोजगतं विषमपादगतं भगणत्रयं गुरुणी चेद् द्वे अक्षरे, युजि समपादे ज-य-गणपरौ न-गणज-गणौ चेत्सा द्रुतमध्या नाम । उपचित्राऽऽपातलिकाऽपरान्तिकेयम् । अत्रापरान्तिकासंनिवेशो भ्रान्तः ॥२॥ सयुगात्सगुरू विषमे चे- .
द्भाविह वेगवती युजि भागौ ॥ ३ ॥(२) विषमे पादे सत्रयं गुरुश्च, युजि समे पादे भगणत्रयं गुरू च, इह
भ. भ. भ. गु.गु. हेमनि-भांशुक-चन्दन-लि-तम् ॥ 5।।, 5।।, 5।।, s, s. गगनं चपलामिलितं यथा
शारदनीरधरैरुपचित्रम् ॥ . (१) उदाहरणान्तरं यथा छन्दोवृत्तौभ. भ. भ. गु.गु.
- --L LL यद्यपि शीघ्रग-तिर्मृदु-गा-मी ।।, 5।।, S।।, s, s..
न. ज. ज. ज. --- - -- - - --- - बहुध--नवान–प दुःख-मुपैति॥ ।।। ।।, । । ISI, . नातिशयाचरिता न च मृद्धी
नृपतिगतिः कथिता दुतमध्या ॥ (२) उदाहरणान्तरं यथा छन्दोमअर्याम्
स. स. स. गु. ----- ----- स्मरवे-गवती-ब्रजरा-मा ।।, ।। ।।s, s.