________________
चतुर्थोऽध्यायः ।
छन्दः शास्त्रे वेगवती नाम, श्रापातलिकैवेयम् ॥ ३ ॥ ओजे तपरौ जरौ गुरुवे
सौ गौग्भद्रविराड् भवेदनोजे ॥ ४ ॥ (१) श्रजे विषमे पादे तगणात्परौ जगणरगणौ गुरुश्च, अनोजेऽविषमे समे मस-ज-गगुरवश्च भद्रविराड् भवेत् । श्रपच्छन्दसिकस्यैवेयं गणनिवेशविशेषे संज्ञा ॥ ४ ॥
असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद् गः ॥ ५ ॥ ( २ )
भ.
भ. भ. गु. गु.
केशव -- वंशर-वैरति--मुग्धा ऽ ।।, 5।।, ऽ।।, 5, S. रभसान्न गुरुन्गणयन्ती केलिनिकुञ्जगृहाय जगाम ॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ - र. गु. hand यत्पाद - तले च-- कास्ति च-क्रं
त.
ज.
SIS, S
ऽ ऽ ।, । ऽ।, स.
म.
ज. गु. गु.
ht
हस्ते वा कुलिशं सरोरुहं वा ॥ S S S, ।। ऽ, । ऽ।, S, S राजा जगदेकचक्रवर्ती स्याच्छं भद्रविराट् समश्नुतेऽसौ ॥ (२) उदाहरणान्तरं यथा छन्दोवृत्तौ
स.
ज. स. गु.
h
हतभू - रिभूमि - पातचि --ह्नां ।।ऽ, ।ऽ।, ।। ऽ, ऽ भ. र. न. गु. गु.
युद्धस -- हस्रल – ब्धजय -- ल - - क्ष्मीम् ॥ ऽ । ।, SIS, ।।।, S, S. सहते न कोऽपि वसुधायां केतुमतीं नरेन्द्र ! तव सेनाम् ॥
२०६