________________
नारायणभट्टीसहितवृत्तरत्नाकरविषमे दले पादे सजसा गणा गुरुश्च, समे भरना गणा गुरू च केतुमती नाम । भरनगादिति समाहारैकवचनम् ॥ ५ ॥
आख्यानकी तौ जगुरू ग ओजे
जतावनोजे जगुरू गुरुश्चेत् ॥ ६॥१) तो तगणौ जगणगुरू गुरुश्चौजे विषमे पादे, अनोजे समे पादे ज-त-ज-गगुरवस्तदाख्यानकी नाम ॥ ६॥
जतौ जगो गो विषमे समे चे
त्तौ गौ ग एषा विपरीतपूर्वा ॥ ७ ॥(२) विषमे ज-त-ज-गगुरवः, समे त-त-ज-गगुरवस्तदेषा आख्यानकी विपरीतशब्दपूर्वा । विपरीताख्यानकीत्यर्थः । अनयोरुपजात्यन्तर्भावेऽपि विशेषसंज्ञाविधानार्थमर्धसमाध्याये पाठः ॥ ७॥
(१) उदाहरणान्तरं यथा छन्दोवृत्तौ
त. त. ज. गु.गु. - -- -- --LL भृङ्गाव-लोमङ्ग-लगीत--ना-द 551, 55I, ISI, s, s.
ज. त. ज. ग.गु.
जनस्य-चित्ते मु-दमाद-धा-ति ॥
Isl, s sl, Isis Sg. S. . प्राण्यानकी च स्मरजन्मपाश
महोत्सवस्याश्रवणे क्वणन्ती ॥ (२) उदाहरणान्तरं यथा तत्रैव
ज. त. ज. गुःगु. प्रलं त--वालीक-वचोभि-रे-भिः 151, 551,51,, S.
त. त. ज. गु. गु. - - - ---- स्वार्थ प्रि-ये!साध-यकार्य-म-न्यत्॥ 55 I,SSI,I 51, 5, कथं कथावणनकोतुकं स्यादाख्यानकी चेद्विपरीतवृत्तिः॥