________________
१११
चतुर्थोऽध्याय । सयुगात्सलघू विषमे गुरु
युजि नभी भरको हरिणप्लुता ॥ ८ ॥(१) सगणद्वयात्सगणलघू गुरुश्च विषमपादे, युजि समे पादेन-भ-भ-रा गणा हरिणप्लुता नाम ॥८॥
अयुजि ननरला गुरुः समे
न्जमपरवमिदं ततो जरौ ॥ 8 ॥(२) विषमे न-न-र-लगुरवः, समे न-ज-ज-रा अपरवक्त्रं नाम । अस्य वैतालीयान्तर्गतत्वेऽपि संशान्तरविधानार्थमत्रोक्तिः ॥४॥
अयुजिनयुगरेफतो यकारो
युजि च नजी जरगाश्च पुष्पिताग्रा ।। १० । (३) (१) उदाहरणान्तरं यथा छन्दोमअर्याम्
स. स. स. ल.गु.
JL- - - - - - स्फुटफे-नचया–हरिण-प्लु--ता ।।5, ।।, ।।s, ।, 5.
न. भ. भ. र. -- - -- - - - - - वलिम-नोशत-टा तर-णेः सुता॥ ।।।, 5।।, 5।।, ऽ ।ऽ. कलहंसकुलारवशालिनी
विहरतो हरति स्म हरेर्मनः ॥ (२) उदाहरणान्तरं यथा छन्दोमार्याम्
न. न. र. ल. गु. --- - -- - - स्फुटसु-मधुर-वेणुगी-ति-भि।।।, ।।।, Sis, ।, 5 .
न. ज. ज. र. - - -- - -...स्तमप--रवक्त-मवेत्य-माधवम् ॥ ।।। ।।, ISI, S।s. मृगयुवतिगणैः समं स्थिता
व्रजवनिता धृतचित्तविभ्रमाः॥ . (३) उदाहरणान्तरं यथा अष्टाङ्गहृदये