SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १११ चतुर्थोऽध्याय । सयुगात्सलघू विषमे गुरु युजि नभी भरको हरिणप्लुता ॥ ८ ॥(१) सगणद्वयात्सगणलघू गुरुश्च विषमपादे, युजि समे पादेन-भ-भ-रा गणा हरिणप्लुता नाम ॥८॥ अयुजि ननरला गुरुः समे न्जमपरवमिदं ततो जरौ ॥ 8 ॥(२) विषमे न-न-र-लगुरवः, समे न-ज-ज-रा अपरवक्त्रं नाम । अस्य वैतालीयान्तर्गतत्वेऽपि संशान्तरविधानार्थमत्रोक्तिः ॥४॥ अयुजिनयुगरेफतो यकारो युजि च नजी जरगाश्च पुष्पिताग्रा ।। १० । (३) (१) उदाहरणान्तरं यथा छन्दोमअर्याम् स. स. स. ल.गु. JL- - - - - - स्फुटफे-नचया–हरिण-प्लु--ता ।।5, ।।, ।।s, ।, 5. न. भ. भ. र. -- - -- - - - - - वलिम-नोशत-टा तर-णेः सुता॥ ।।।, 5।।, 5।।, ऽ ।ऽ. कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्मनः ॥ (२) उदाहरणान्तरं यथा छन्दोमार्याम् न. न. र. ल. गु. --- - -- - - स्फुटसु-मधुर-वेणुगी-ति-भि।।।, ।।।, Sis, ।, 5 . न. ज. ज. र. - - -- - -...स्तमप--रवक्त-मवेत्य-माधवम् ॥ ।।। ।।, ISI, S।s. मृगयुवतिगणैः समं स्थिता व्रजवनिता धृतचित्तविभ्रमाः॥ . (३) उदाहरणान्तरं यथा अष्टाङ्गहृदये
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy