SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११२ नारायणभट्टीसहितवृत्तरत्नाकरेविषमे नयुगरेफयकाराः,युजि समे न-ज-ज-र-गुरुवस्तदा पुष्पिताना नाम । इयमप्यौपच्छन्दसिकान्तर्भूतैव विशेषसंज्ञार्थमिहोक्ता ॥ १० ॥ वदन्त्यपरवकाख्यं वैतालीयं विपश्चितः । पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ ११ ॥ विपश्चितः पण्डिता अपरवक्त्राख्यं वैतालीयमेवेदं वदन्ति । पुष्पितामाभिधं छन्द औपछन्दसिकमेव केचिदाहुः । इदं स्वस्यापि सम्मतम् । भावस्तूक्त एव ॥ ११ ॥ स्यादयुग्मकेरजौ रयौ समे चे ___ ज्जरौ जरौ गुरुर्यवात्परा मतीयम् ॥ १२ ॥(१) विषमपादेर-ज-र-याः,समे ज-र-ज-र-गाः, यवाद्यवशब्दात्परा मती। यवमतीत्यर्थः। तथा-- सौं लगौ विषमे यदि, सजजा गुरुर्ललिता समे ॥ न. न. र. य. -- - - - - - -- - मधम्--खमिव--सोत्पलं प्रियायाः , ।।।, ।।।, ऽ।ऽ, 155 न. ज. ज. र. गु. कलर--णना प-रिवादि-नी पिये-व॥ ।।।, । ।, ।ऽ। ऽ।ऽ, s कुसुमचयमनोरमा च शय्या किसलयिनी लतिकेव पुष्पिताया ॥ . (१) उदाहरणान्तरं यथा मम-- र. ज. स. य. कामको-टि पीठ-वासिनी मदीये 5।5, । 5, 515, 155 ज. र. ज. र. गु. --- - - ------ - ---- हृदम्बु-जेऽम्बुज-क्षणा चि-रं वसन्ती॥ 151, 5 ।ऽ।ऽ । ऽ।, दुःखजालमाशु मूलतो निहत्य स्वकीयपादपङ्कजे रतिं ददातु ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy