SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरे ज-त- जगणा गुरू चोपेन्द्रवज्रा नाम । पूर्वोक्तैव यतिः ॥ २६ ॥ अनन्तरोदीरितलक्ष्मभाजौ ॥ पादौ यदीयावृपजातयस्ताः ॥ ३० ॥ (१) ज. त. जितो जगत्येष भवभ्र-म-स्तै 15 1, ऽऽ 1, 15 1, S, S. गुरूदितं ये गिरिशं स्मरन्ति ॥ उपास्यमानं कमलासनाद्यैरुपेन्द्रवज्रायुधवारिनाथैः ॥ (त्रिष्टुम्भेदेषु ३५८ तमो भेदोऽयम् । ) (१) अत्रेदमवधेयम् - समानजातिकयोरेव द्वयोर्वृत्तयोः सङ्करे उपजातित्वम् । न विषमजातिकयोः । किं च मेलनमपि वृत्तद्वयस्य कविजनसमाचरितस्य श्रुतिसुखकरस्य च । किं च यत्र चरणद्वयस्य जातिभिन्ना, अपरचरणद्वयस्य च जातिर्भिन्ना तत्र नोपजातित्वं, किं तु अर्धसमत्वम् । समजांतिकयोरपि किंचिद्वैशिष्टयं विहाय सर्वेष्वंशेषु यत्र साम्यं सम्भवति तत्रैव मेलनम् । यथा इन्द्रवज्रोपेन्द्रवज्रयोः स्वागतारथोद्धतयोः इन्द्रवंशावशस्थयोरित्यादि । सर्वेषूपजातिषु चतुर्दश भेदा भवन्ति । तत्र इन्द्रवज्रोपेन्द्रवज्रयोर्भेदा नामतो यथा २. वाणी (इउइइ) १की०. १ कीर्तिः (उइइइ) ३ माला (उउइइ) ५ हंसी (उउइ ) ज. ग. ग. ht ४ शाला ( इउउइ ) ६ माया (उइइउ ) ८ बाला (इइइउ ) ७ जाया (उउउइ) आर्द्रा (उइइ) ११ प्रेमा (उइइउ ) १३ ऋद्धि (उउउ ) १० भद्रा (उउइइ) १२ रामा (इइउउ ) १४ बुद्धि (इउउउ ) तत्र उपजातिभेदेषु प्रथमभेदोदाहरणं यथा रघुवंशे [ उ. ततः सुनन्दावचनाऽवसाने इ. इ. दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्नजेव ॥ इ. द्वितीय भेदोदाहरणं यथा सुभाषितावलौ कस्याऽपि - लजां तनूकृत्य नरेन्द्रकन्या ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy