________________
नारायणभट्टीसहितवृत्तरत्नाकरे
ज-त- जगणा गुरू चोपेन्द्रवज्रा नाम । पूर्वोक्तैव यतिः ॥ २६ ॥ अनन्तरोदीरितलक्ष्मभाजौ ॥
पादौ यदीयावृपजातयस्ताः ॥ ३० ॥ (१)
ज.
त.
जितो जगत्येष भवभ्र-म-स्तै 15 1, ऽऽ 1, 15 1, S, S. गुरूदितं ये गिरिशं स्मरन्ति ॥ उपास्यमानं कमलासनाद्यैरुपेन्द्रवज्रायुधवारिनाथैः ॥ (त्रिष्टुम्भेदेषु ३५८ तमो भेदोऽयम् । )
(१) अत्रेदमवधेयम् - समानजातिकयोरेव द्वयोर्वृत्तयोः सङ्करे उपजातित्वम् । न विषमजातिकयोः । किं च मेलनमपि वृत्तद्वयस्य कविजनसमाचरितस्य श्रुतिसुखकरस्य च । किं च यत्र चरणद्वयस्य जातिभिन्ना, अपरचरणद्वयस्य च जातिर्भिन्ना तत्र नोपजातित्वं, किं तु अर्धसमत्वम् । समजांतिकयोरपि किंचिद्वैशिष्टयं विहाय सर्वेष्वंशेषु यत्र साम्यं सम्भवति तत्रैव मेलनम् । यथा इन्द्रवज्रोपेन्द्रवज्रयोः स्वागतारथोद्धतयोः इन्द्रवंशावशस्थयोरित्यादि । सर्वेषूपजातिषु चतुर्दश भेदा भवन्ति । तत्र इन्द्रवज्रोपेन्द्रवज्रयोर्भेदा नामतो यथा
२. वाणी (इउइइ)
१की०.
१ कीर्तिः (उइइइ)
३ माला (उउइइ)
५ हंसी (उउइ )
ज. ग. ग.
ht
४ शाला ( इउउइ )
६ माया (उइइउ )
८ बाला (इइइउ )
७ जाया (उउउइ) आर्द्रा (उइइ)
११ प्रेमा (उइइउ ) १३ ऋद्धि (उउउ )
१० भद्रा (उउइइ) १२ रामा (इइउउ ) १४ बुद्धि (इउउउ )
तत्र उपजातिभेदेषु प्रथमभेदोदाहरणं यथा रघुवंशे
[ उ.
ततः सुनन्दावचनाऽवसाने
इ.
इ.
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्नजेव ॥
इ.
द्वितीय भेदोदाहरणं यथा सुभाषितावलौ कस्याऽपि -
लजां तनूकृत्य नरेन्द्रकन्या ॥