SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ - तृतीयोऽध्यायः । २वार ३मा०२ उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिझं व्यसनेष्वसक्तम् ॥ इ. शूरं कृतशं दृढसौहृदं च इ. लक्ष्मीः स्वयं वाञ्छति वासहेतोः॥ तृतीयोदाहरणं यथा मङ्खकस्य(उ. विना न साहित्यविदाऽपरत्र' | उ. गुणः कथंचित्प्रथते कवीनाम् ॥ इ. पालम्बते तत्क्षणमम्भसीव विस्तारमन्यत्र न तैलबिन्दुः॥ चतुर्थोदाहरणं यथा कुमारसम्भवे(इ. पुष्पं प्रवालोपहितं यदि स्या इ. न्मुक्ताफलं वा स्फुटविद्रुमस्थम् ॥ ४शा०२१ उ. ततोऽनुकुर्याद्विशदस्य तस्या स्ताम्रौष्ठपर्यस्तरुचेः स्मितस्य ॥ पञ्चमोदाहरणं यथा श्रीमदुत्पलराजस्य[उ. हृताञ्जनश्यामरुचस्तवैते इ. स्थूलाः किमित्यश्रुकणाः पतन्ति ॥ पहंसी 17 उ. भृङ्गा इव व्यायतपङ्क्तयो ये तनीयसी रोमलतां श्रयन्ति ॥ षष्ठभेदोदाहरणं यथा ध्वन्यालोके(उ. प्रतीयमानं पुनरन्यदेव इ. वस्त्वस्ति वाणीषु महाकवीनाम् ॥ इ. यत्तत्प्रसिद्धाऽवयवाऽतिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥ सप्तमोदाहरणं यथा रघुवंशे कुलेन कान्त्या वयसा नवेन | उ. गुणैश्च तैस्तैर्विनयप्रधानैः ॥ ___ त्वमात्मनस्तुल्यममुं वृणीष्व इ. रत्नं समागच्छतु काञ्चनेन ॥ अष्टमोदाहरणं यथा सुभाषितावलौ कस्याऽपि- ... ६मा०२ जाकर
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy