________________
नारायणभट्टीसहितवृत्तरत्नाकर
hi
hi hir
६
d
.भ.२
वन्द्यः स पुंसां त्रिदशाऽभिनन्द्यः इ. कारुण्यपुण्योपचयक्रियाभिः ॥ ८बा? इ. संसारसारत्वमपैति यस्य
परोपकाराऽऽभरणं शरीरम् ॥ नवमोदाहरणं यथा सुभाषितावलौ कस्यापि(उ. गुणा गुणज्ञेषु गुणीभवन्ति | इ. ते निर्गुणं प्राप्य भवन्ति दोषाः ॥ इ. सुस्वादुतोयप्रभवा हि नद्यः
___ समुद्रमासाद्य भवन्त्यपेयाः॥ दशमोदाहरणं यथा कुमारसम्भवे(इ. अस्त्युत्तरस्यां दिशि देवताऽऽत्मा ..
हिमालयो नाम नगाऽधिराजः-॥ इ. पूर्वापरौ तोयनिधी वगाह्य | उ. स्थितः पृथिव्या इव मानदण्डः ॥ एकादशोदाहरणं यथाः (उ. वितीर्णशिक्षा इव हृत्पदस्थ
। उ. सरस्वतीवाहनराजहंसैः ॥ ११५.२ इ. ये क्षीरनीरप्रविभागदता
| उ. विवेकिनस्ते कवयो जयन्ति ॥ द्वादशोदाहरणं यथा जल्हणस्य[इ. व्यालाश्च राहुश्च सुधाप्रसादा1. जिह्वाशिरोनिग्रहमुग्रमापुः॥ . उ. इतीव भीताः पिशुना भवन्ति उ. पराङ्मुखाः काव्यरसामृतेषु ॥ प्रयोदशोदाहरणं यथा जयवर्धनस्य- .... (उ. हृतोऽङ्गरागस्तिलकं विमृष्टं - इ. लब्धान्तरैरेभिरितीव मत्वा ॥ उ. सुसंहतेनेति सदा जलाना| उ. मदायि मध्यं न कुचद्वयेन ॥ चतुर्दशोदाहरणं यथा अमृतपर्धनस्य- ...
१२रा.