________________
तृतीयोऽध्यायः। न-र-जगणगुरुभिमनोरमा पादान्ते यतिः॥ २६ ॥
जो जो गुरुणेयमुपस्थिता ॥ २७ ॥१) त-ज-जगण-गुरुभिरुपस्थिता नाम । पादान्ते यतिः । द्वाभ्यामष्टमिश्चेत्येके॥
अत्र सङ्ख्या १०२४ ॥ २७ ॥ अथ त्रिष्टुप् (११)
स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥२८॥(२) त-त-जगणैर्गुरुभ्यां चेन्द्रवज्रा नाम । पादे यतिः ॥२८॥
उपेन्द्रवज्रा जतजास्ततो गौ ॥ २६ ॥(३)
तरणि जातटे विहारि--णी। ब्रजविलासिनीविलासतः ।। ।।।, 515, । ।, 5. मुररिपोस्तनुः पुनातु वः । सुकृतशालिनां मनोरमा ॥ . (पक्तिभेदेषु ३४४ तमो भेदोऽयम् । ) . - (१) उदाहरणान्तरं छन्दोमार्याम्" "त. ज. ज. गु. एषा ज-गदेक मनोह--रा । कन्या कनकोज्वलदीधितिः॥ 551, 151, 51, . लक्ष्मीरिव दानवसूदनं । पुण्यैर्नरनाथमुपस्थिता ।। (पङ्क्तिभेदेषु ३६५ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ
- -- --- य दुष्ट लोकाइ. ह भूमि-लों के 551,551, 151, 5 s. द्वेषं व्यधुर्गोंद्विजदेवसधे ॥ तानिन्द्रवज्रादपि दारुणाङ्गान् । व्याजीवयद् यः सततं नमस्ते॥ (त्रिष्टुब्भेदेषु ३५७ तमो भेदोऽयम् ) (३) उदाहरणान्तरं यथा सुवृत्ततिलके- .