________________
नारायणभट्टोसहितवृत्तरत्नाकरे
मगण-नगयौ जगण-गुरू चेति पणवनामकम् । पञ्चभिः पञ्चभिश्च यतिः ॥ जरगौ मयूरसारिणी स्यात् ।। २३ ।। - ( १
)
रगण - जगण-रगण-गुरुभिर्मयूरसारिणी । पादान्ते यतिः ॥ २३ ॥ मी सगयुक्तौ रुक्मवतीयम् ॥ २४ ॥ ( २ )
६६
भ-म-स-गणै - गुरुणा च रुक्मवती नाम । चम्पकमालेत्थम्ये । पादान्ते यतिः ॥ २४ ॥
मत्ता ज्ञेया मभसगयुक्ता ॥ २५ ॥ (३) म-भ-स-गणगुरुयुता मत्ता । चतुर्भिः षभिश्च यतिः ॥ २५ ॥ नरज गैर्भवेन्मनोरमा ॥ २६ ॥ (४)
( प्रक्तिभेदेषु ३७७ तमो भेदोऽयम् । ) नारायणभट्टसम्मतमिदं लक्षणम् । श्रन्येषां मते तु मनयगघटितः पणवः । (१) उदाहरणान्तरं यथा छन्दोवृत्तौ - र. गु.
ज.
या वनान्तराण्युपैति र न्तुं । या भुजङ्गभोगमुक्तचित्ता ॥ SIS, ISI, SIS, S.
या द्रुतं प्रयाति सन्नतांसा । तां मयूरसारिणीं विजह्यात् ॥ (पङ्क्तिभेदेषु १७१ तमो भेदः । )
(२) उदाहरणान्तरं यथा सुवृत्ततिलके
भ.
न. गु.
म.
भग्नम - सत्यैः का -- यसह - स्त्रै । मोहमयी गुर्वी तव माया ॥ SII, SS S, ।। ऽ. S.
स्वप्नविलासा योगवियोगा । रुक्मवती हा कस्य कृते श्रीः ॥ (पक्तिभेदेषु १६६ तमोऽयं भेदः )
(३) उदाहरणान्तरं यथा छन्दोमअर्याम्
भ.
भ.
स.
गु.
d
पीत्वा मत्ता मधु-मधुपा - ली । कालिन्दीये तटवनकुज्जे ॥ ऽ ऽ ऽ, ऽ ।।, ।। ऽ, ऽ. उद्दत्र्यन्तीव्रजजनरामाः । कामासक्ता मधुजिति चक्रे ॥ ( पक्तिभेदेषु २४९ तमो भेदोऽयम् । ) (४) उदाहरणान्तरं यथा छन्दोमंजर्याम्