SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । ६५ रगणानन्तरं नगणसगणौ चेदिह छन्दःशास्त्रे हलमुखी नाम । त्रिभिः षभिश्च यतिरिति सम्प्रदायः ॥ १६ ॥ भुजगशिशुभृता नौ मः ॥ २० ॥ (१) द्वाभ्यां नगणाभ्यामेक्रेन च मगणेन भुजगशिशुभृतां । सप्तभिर्द्वा - भ्यां च यतिः । तथा भद्रिकेति रनरैरियम् ॥ t वृत्तसङ्ख्या ५१२ ॥ २० ॥ श्रथ पक्तिः (१०) - सौ जगौ शुद्धविराडिदं मतम् ॥ २१ ॥ (२) मगण - सगणौ जगणगुरू च तच्छुद्धविरारमतं छन्दोविदाम् । पादान्तेऽत्र यतिः ॥ २१ ॥ नौ जगौ चेति पणवनामकम् ॥ २२ ॥ (३) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ - न. न. म. इयम—धिकत—रं रम्या । विकचकुवलयश्यामा ॥ 111, ।।।, ऽ ऽऽ. रमयति हृदयं यूनां । भुजगशिशुभृता नारी ॥ ( बृहतीभेदेषु ६४ तमोऽयं भेदः । ) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ - म. स. ज. गु. विश्वं तिष्ठति कु- चिकोट - रे । वक्त्रे यस्य सरस्वती सदा ॥ ऽ ऽ ऽ, ।। ऽ, । ऽ 1, S. श्रस्मद्वंश पितामहो गुरु- । ब्रह्मा शुद्धविराट् पुनातु नः ॥ ( पङक्तिभेदेषु ३४५ तमो भेदोऽयम् । ) (३) उदाहरणान्तरं यथा मम म. न. ज. गु. भक्ता ये - शरण - मुपागता । स्तेषां नो चिकुरमपि प्रभुः ॥ ऽ ऽ ऽ, ।।।, 15 1,, 5. छेत्तं कोऽपि जगति हे शिवे ।। तेऽयं कीर्तिपण्वनिःस्वनः ॥ င်
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy