________________
६४
नारायणभट्टीसहितवृत्तरत्नाकरेजगणरेफौ लघुगुरू च प्रमाणिका । समान्येव समानिका, प्रमाण्येव • प्रमाणिका । स्वार्थे कश्छन्दोऽनुरोधात्कृतः ॥ १७ ॥
वितानमाभ्यां यदन्यत् ॥१८॥ प्राभ्यां समानीप्रमाणीभ्यामन्यद्यदनुष्टुजातीयं छन्दो वितानसंज्ञम् । आभ्यामन्यदित्युक्तलक्षणनियमाऽभावोपलक्षणम् । केचित्तु-'समानिकायां गुरुलघुक्रमेण समाप्तिः, प्रमाणिकायां लघुगुरुक्रमेण, विताने तु द्वौ गुरू द्वौ लघू, द्वौ लघू द्वौ गुरू वा, द्वौ गुरू एको लघुः पुनरेको गुरुरिति वा, द्वौ लघू एको गुरुरेको लघुरिति वा, इत्येवं वा नियमः' इत्याहुः । तत्र द्वौ गुरू हो लयू इत्यत्रोदाहरणम्
तृष्णां त्यज धर्म भज पापे हृदयं मा कुरु ।
इष्टा यदि लक्ष्मीस्तव शिष्टाननिशं संश्रय ॥ द्वौ लघू दौ गुरू इत्यत्रोदाहरणम्
हृदयं यस्य विशालं गगनाभोगसमानम् । .. लभतेऽसौ मणिचित्रं नृपतिर्मूनि वितानम् ॥ __एवमन्यत्राप्युदाहार्यम् । वयं तु गृह्णीम एतत्, एतेषां वितानतेति न तु नियमः । अतएवोक्तनियमातिक्रमणैवोदाहरणं मूले । सत्रमपि "वितानमन्यत्' (पिं० सू०५-८) इति सामान्यत एव, न तु नियमं के चिदाह । वृत्तिकृदपि "सूत्रकारो वितानस्याऽनेकप्रकारतां दर्शयति" इति वदन्ननेकतामात्रमाह, न तु नियममिति ।
नाराचिका तरौ लगौ॥ अत्र सङ्ख्या २५६ ॥ १८॥ अथ बृहती (8)
रानसाविह हलमुखी ॥ १६ ॥ (१) न यत्परोपकारकृद् । वृथैव तत्प्रमाण्यपि ॥
(अनुष्टुब्भेदेषु ८६ तमो भेदः।)
(१) उदाहरणान्तरं यथा छन्दोवृत्तौ। र. न. स.
-- - - - गएडयो-रतिश-यकृशं । यन्मुखं प्रकटदशनम्। s s, ।।।, ।।. आयतं कलहनिरतां । तां स्त्रियं त्यज हलमुखीम् ।
(बृहतीभेदेषु २५१ तमोऽयं भेदः।)
तथा