SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ । तृतीयोऽध्यायः। माणवकं भात्तलगाः ॥ १४ ॥ (१) भाद्गुणात्तलगास्तगणलघुगुरवो यदि तदा माणवकम् । 'माणवका. क्रीडितकम्' इति पैङ्गले संज्ञा.। पूर्ववद्यतिः ॥ १४ ॥ . .. नौ गौ हंसरुतमेतत् ॥ १५ ॥ (२) मगण-नगणौ गुरू च द्वावेतद्धंसरुतं नाम ॥ १५ ॥ जो समानिका गलौ च ॥ १६ ॥ (३) रेफ-जकारौ गुरुलघू च समानिका नाम ॥ १६ ॥ प्रमाणिका जरौं लगौ ॥ १७॥ ४) (१) उदाहरणान्तरं यथा دلليل माणव-का क्रीडि-त-कं । यः कुरुते वृद्धवयाः। 5।।,55।।s. .. हास्यमसौ याति जने । भिक्षुरिव स्त्रीचपलः॥ .. (अनुष्टुम्भेदेषु १०३ तमोऽयं भेदः।) .. (२) उदाहरणान्तरं यथा छन्दोवृत्तौ-- म. न. गु. गु. अभ्यागा-मिशशि-ल-क्ष्मी- । मज्जीरक्कणिततुल्यम् ॥ sss, ।।।, 5, 5. तीरे राजति नदीनां । रम्यं हंसरुतमेतत् ॥ (अनुष्टुब्भेदेषु५७ तमोऽयं भेदः।) (३) उदाहरणान्तरं यथा छन्दोमअर्याम् : لدلتے यस्यक-ष्णपाद--प-म- । मस्ति हत्तडागसम॥ SI, । 51, 5, 1. धीः समानिका परेण । नोचिताऽत्र मत्सरेण ॥ . (अनुष्टुब्भेदेषु १७१ तमो भेदः।) (४) उदाहरणान्तरं यथा सुवृत्ततिलके . تدلنے लघु श्रु--तं मदो-द्ध-तं । गुरुश्रमाय केवलम् ॥ । । ।s, I, s. .
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy