________________
द्वितीयोऽध्यायः।
पथ्यागीत्यादिषु चतुर्यु भेदेष्वियं सङ्ख्या शेया । द्वादशसु चपलागीतिषु पूर्वापरार्धविकल्पघाते सङ्ख्या स्वयमूह्या ॥८॥ (१)
आर्याद्वितीयकेधे यद्गदितं लक्षणं तत्स्यात् ॥ यद्युभयोरपि दलयोरुपगीति तां मुनिब्रूते ॥ ६ ॥(२)
अत्रापि तदेति शेषः। यद्यार्याद्वितीयार्धे यदुक्तं लक्षणं षष्ठलध्वादि, तदुभयोरर्धयोः स्यात् । तदोपगीतिं पिङ्गलः "अन्त्येनोपगीतिः” (पिं० स०४-७६) इत्यत्राहेत्यर्थः । अस्यां पूर्वार्धे षट्सहस्राणि चत्वारि शतानि विकल्पाः। उत्तराधऽपि तावन्त एव । अन्योन्यघाते चतस्रः कोटयो नव लक्षाः षष्टिः सहस्राणां विकल्पाः । अङ्कतोऽपि ४०६६०००० ॥६॥(३)
(१) गीतेः षोडशभेदानां नामानि यथा१ गीतिपथ्यार्या ।
२ गीतिमुखविपुलार्या। ३ गीतिजघनविपुलार्या। ४ गीत्युभयविपुलार्या । ५ मुखचपलागीतिपथ्यार्या । ६ मुखचपलागीतिमुखविपुलार्या। ७ मुखचपलागीतिजघनविपुलार्या । ८ मुखचपलागीत्युभयविपुलार्या । ६ जघनचपलागीतिपथ्यार्या। १० जघनचपलागीतिमुखविपुलार्या। ११जघनचपलागीतिजघनविपुलार्या । १२जघनचपलागीत्युभयविपुलार्या । १३ महाचपलागीतिपथ्यार्या । १४ महाचपलागीतिमुखविपुलार्या। १५ महाचपलागीतिजघनविपुलार्या । १६ महाचपलागीत्युभयविपुलार्या ।
(२) अत्रोदाहरणान्तरं यथा छन्दोवृत्तौस. गु. १ प्रा.गु.२ श्रा.गु.३ स.गु. ४ स.गु. ५ ल. ६ श्रा.गु.७ गु. ८
ཡིད་དཡིས།-ལིསད །-ཡིད-ཡིས་དག་ गान्ध–वं मक-रध्वज- देव- स्यास्त्रं ज- गद्विज यि॥ 55, 5।।, 5।।, 55, 55, ।, 5।। . न्लो १ प्रा.गु.२ श्रा.गु.३ अं.गु.४ स.गु.५ ल. ६ स.गु.७ गु. ८ इतिसम-वेक्ष्य मु-मुक्षुभि-रुपगी-तिस्त्य- ज्य- ते दे-शः॥ ।।।।5।।5।। ।।5, ss, ।, 55, 5. ___ (३) उपगीतेः षोडशभेदानां नामानि यथा१ उपगीतिपथ्यार्या ।
२ उपगीतिमुखविपुलार्या । ३ उपगीतिजघनविपुलार्या। ४ उपगीत्युभयविपुलार्या । ५ मुखचपलोपगीतिपथ्यार्या। मुखचपलोपगीतिमुखविपुलार्या । ७ मुखचपलोपगीतिजघनविपुलार्या । ८ मुखचपलोपगीत्युभयविपुलार्या। ६ जघनचपलोपगीतिपथ्यार्या । १० जघनचपलोपगीतिमुखविपुलार्या ।