________________
नारायणभट्टीसहितवृत्तरत्नाकर.. आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः॥
सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ १० ॥(१) प्रार्धद्वयं यस्या व्यत्ययेन विपर्यासेन यत्पूर्वाधं तदुत्तरार्धम्, यदुत्तराधं तदत्र पूर्वार्धमित्येवंरूपेण रचितम्, सा किलेति प्रसिद्धा । उद्गीतिरुक्ता। तेनैव तद्वदिति पथ्याद्यार्याभेदवदेव यत्या विरामेण योंशभेदः पादभेदस्तेन युक्तत्यर्थः। अत्रार्यावद्विकल्पसङ्ख्या । यथा८१९२०००० ॥ १० ॥(२) . आर्यापूर्वार्ध यदि गुरुणैकेनाधिकेन निधने युक्तम् ।।
इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदिताांगीतिः ॥११॥(३) ११ अघनचपलोपगीतिजघनविपुलार्या । १२ जघनचपलोपगीत्युभयविपुलार्या । १३ महाचपलोपगीतिपथ्यार्या । १४ महाचपलोपगीतिमुखविपुलार्या । १५महाचपलोपगीतिजघनविपुलार्या । १६महाचपलोपगीत्युभयविपुलार्या। . (१) अत्रोदाहरणान्तरं यथा छन्दोमार्याम्स.गु.१ ज. २ भ.३ स.गु. ४ स.गु.५ ल. ६ स. गु.७ गु. ८ -~ - ~ - ~ -~ ~
~नारा-यणस्य सन्तत-मुद्गी-तिः सं- स्मृ- तिर्भ- क्तूया ॥ ss, । ।5।।, 55, 55, ।, 55, 5. स.गु.१ स.गु. २ स.गु.३ भ. ४ स. गु.५ ज. ६ भ. ७ गु. - --- - -- - - - - - - - -- -- अर्चा-यामा-सक्ति-र्दुस्तर-संसा-रसाग-रे तर- णिः॥ 55, 55, 55, 5 ।।, ss, ।। ।। . ___ (२) उदगीतेः षोडशभेदानां नामानि यथा१ उद्गीतिपथ्यार्या ।
२ उद्गीतिमुखविपुलार्या । ३ उद्गीतिजघनविपुलार्या। ४ उद्गीत्युभयविपुलार्या । ५ मुखचपलोद्गीतिपथ्यार्या । मुखचपलोद्गीतिमुखविपुलार्या । ७ मुखचपलोद्गीतिजघनविपुलार्या । मुखचपलोद्गीत्युभयविपुलार्या । हजघनचपलोद्गीतिपथ्यार्या । १० जघनचपलोद्गीतिमुखविपुलार्या । ११ जघनचपलोद्गीतिजघनविपुलार्या । १२ जघनचपलोद्गीत्युभयविपुलार्या। १३ महाचपलोद्गीतिपथ्यार्या । १४ महाचपलोद्दीतिमुखविपुलार्या । १५ महाचपलोद्गीतिजघनविपुलार्या । १६महाचपलोद्गीत्युभयविपुलार्या । .. (३) अत्रोदाहरणान्तरं यथा