________________
नारायणभट्टीसहितवृत्तरत्नाकरेचतुर्ग्रहैरतिरुचिरा नभस्त्रगाः ॥ ७१ ॥(१) ज-भ-स-ज-गैश्चतुर्षु नवसु च यतावतिरुचिरा ॥ ७१ ॥ .
वेदै रन्धैम्तौ यसगा मत्तमयूरम् ।। ७२ ॥(२) वेदाश्चत्वारो रन्ध्राणि नव ॥ ७२ ॥ . ( उपस्थितामिदं ज्सौ सौ सगुरुकं चेत् ) ॥ ७३ ॥(३)
म. न. ज. र. गु. -- - - - उत्तुङ्ग-स्तनक-लशद्ध-योन्नता--ङ्गी 55s, ।।।, -151, Sis, 5. लोलाक्षी विपुलनितम्बशालिनी च ॥" बिम्बोष्ठी नरवरमुष्टिमयमध्या सा नारी भवति मनःप्रहर्षिणीति ॥
(अतिजगतीभेदेषु १४०१ तमोऽयं भेदः।) (१) उदाहरणान्तरं यथा भट्टीकाव्ये___ ज. भ. स. ज. गु.
-- -- --- --- अभन्न-पो विबु-धसखः परन्त-पः ।5।, 5।। ।। ।5।, . श्रुतान्वयो दशरथ इत्युदाहृतः॥ गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ॥(भ. १-१). .
( अतिजगतीभेदेषु २८०६ तमोऽयं भेदः ।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ
म. त. य. . स, गु., व्यूढोर-स्कः सिंह-समाना-नतम-ध्यः
5ss, 55, Iss, ।।5, 5. .. पीनस्कन्धो मांसलहस्तायतबाहुः ॥
कम्बुग्रीवः स्निग्धशरीरस्तनुलोमा भुङ्क्ते राज्यं मत्तमयराऽऽकृतिनेत्रः॥
(अतिजगतीभेदेषु १६३३ तमोऽयं भेदः।) (३) कंसान्तर्गतो ग्रन्थः कपुस्तके नास्ति । अत एव नोदाहरणान्तरमस्य न्यासि मया ।