SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्याय । अभिनवतामरसं नजजाद्यः ॥ ६८ ॥ (१) स्पष्टम् । इदमेवान्ये ललितपदमाहुः । पादे यतिः ॥ तथा- नयुगयुगलं च गौरी मता ॥ पञ्चमुनी मौ सात्सयुता ललना ॥ ललितमभिहितं नौ नौ नामतः ॥ द्रुतपदं भवति नभनयाश्चेत् ॥ अत्र वृत्तसङ्ख्या ४०६६ ॥ ६८ ॥ अथाऽतिजगती (१३) तुरगरसयति ततौ गः क्षमा ॥ ६६ ॥ ( २ ) न-न-त-त- गुरुभिः क्षमा । सप्तभिः पडुभिश्च तत्र यतिः । चन्द्रिके - त्यन्ये ॥ ६६ ॥ नौ जौ गत्रिदशयतिः प्रहर्षिणीयम् ॥ ७० ॥ (३) त्रिभिर्दशभिश्च यतिर्यत्र सा ॥ ७० ॥ (१) उदाहरणान्तरं यथा साहित्याचार्य'खिस्ते' इत्युपाख्यनारायणशास्त्रिणाम् न. ज. ज. य. अभिनवताम - रसं क - मलायाः ।।।, ।ऽ।, 151, 1 ऽ ऽ. करयुगवासमितं मृदुलायाः ॥ श्रहिपतितल्पगतं स्मरतातं मदयति कामकलाकलनार्थम् ॥ ( जगतीभेदेषु ८८० तमोऽयं भेदः । ) (२) उदाहरणान्तरं यथा मम न. न. त. त. गु. R अनिश -मधि--नश्चित्क-लाचिन्त-ने ।।।, । ।।, SS 1, SS 1, 5. स्वमपि परशिवं भावयन्मज्जति ॥ स रचयितुमलं भावनामात्रतो जगदिदमखिलं तत्पुरः का क्षमा ॥ ( श्रतिजगतीभेदेषु २३६८ तमोऽयं भेदः । ) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy