________________
तृतीयोऽध्याय ।
अभिनवतामरसं नजजाद्यः ॥ ६८ ॥ (१) स्पष्टम् । इदमेवान्ये ललितपदमाहुः । पादे यतिः ॥
तथा-
नयुगयुगलं च गौरी मता ॥ पञ्चमुनी मौ सात्सयुता ललना ॥ ललितमभिहितं नौ नौ नामतः ॥ द्रुतपदं भवति नभनयाश्चेत् ॥
अत्र वृत्तसङ्ख्या ४०६६ ॥ ६८ ॥ अथाऽतिजगती (१३)
तुरगरसयति ततौ गः क्षमा ॥ ६६ ॥ ( २ )
न-न-त-त- गुरुभिः क्षमा । सप्तभिः पडुभिश्च तत्र यतिः । चन्द्रिके - त्यन्ये ॥ ६६ ॥
नौ जौ गत्रिदशयतिः प्रहर्षिणीयम् ॥ ७० ॥ (३)
त्रिभिर्दशभिश्च यतिर्यत्र सा ॥ ७० ॥
(१) उदाहरणान्तरं यथा साहित्याचार्य'खिस्ते' इत्युपाख्यनारायणशास्त्रिणाम्
न.
ज.
ज.
य.
अभिनवताम - रसं क - मलायाः ।।।, ।ऽ।, 151, 1 ऽ ऽ. करयुगवासमितं मृदुलायाः ॥ श्रहिपतितल्पगतं स्मरतातं मदयति कामकलाकलनार्थम् ॥ ( जगतीभेदेषु ८८० तमोऽयं भेदः । )
(२) उदाहरणान्तरं यथा मम
न.
न.
त.
त. गु.
R
अनिश -मधि--नश्चित्क-लाचिन्त-ने ।।।, । ।।, SS 1, SS 1, 5. स्वमपि परशिवं भावयन्मज्जति ॥ स रचयितुमलं भावनामात्रतो जगदिदमखिलं तत्पुरः का क्षमा ॥ ( श्रतिजगतीभेदेषु २३६८ तमोऽयं भेदः । )
(३) उदाहरणान्तरं यथा छन्दोवृत्तौ