SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७० सं० कारिकाः २४ इन्दुवदना भजसनैः सगुरुयुग्मैः २५ इह नवमालिका नजभयैः स्यात् २६ इह तोटकमम्बुधिः प्रथितम् नारायणभट्टीसहितवृत्तरत्नाकरे २७ उक्ताऽत्युक्ता तथा मध्या २८ उक्ता वसन्ततिलका तभजा जगौ गः २६ उदीच्यवृत्तिद्वितीयलः ३० उद्दिष्टं द्विगुणानाद्यात् ३१ उद्धर्षिणीयमुदिता मुनिसैतवेन ३२ उपस्थितमिदं ज्सौ तान्नकारौ ३३ उपस्थितमिदं ज्सौ त्सौ सगुरुकं चेत् ३४ उपास्यतो निवर्तेत ३५ उपेन्द्रवज्रा जतजास्ततो गौ ३६ उभयार्धयोर्जकारौ ३७ ऊने दद्याद् गुरूनेव ३८ श्रोजयोर्जेन वारिधेः ३६ श्रोजे तपरौ जरौ गुरुश्चेत् ४१ गु श्रीः ४२ गौत्री श्रो क ४० क्रौञ्चपदा भ्मौ स्भौ नननागौ ग च ४३ चतुर्ग्रहैरतिरुचिरा जभस्जगाः । ४४ चतुर्जगणं वद मौक्तिकदाम ४५. चन्द्रवर्त्म निगदन्ति रनभलैः ४६ चपलावक्त्रमयुजोर्नकारश्चेत् ४७ चरणत्रयं व्रजति लक्ष्म अध्या० 3 m m m m m ~ I श्लो० ६४ ४८ १६ १६ ८१ ४४ ७३ २९ m २३ १०९ १ W ७१ ५४ ४५ २४
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy