________________
परिशिष्टम् । १
सं० कारिकाः
४८ जतौ जगौ गो विषमे समे चेत् ४६ जतौ तु वंशस्थमुदीरितं जरौ ५० जभौ जरौ वदति पञ्चचामरम् ५१ जसौ जसयला वसुप्रहयतिश्व ५२ जोम्लावथाम्बुधेर्विश्लोकः ५.३ ज्ञेया सप्ताश्वषभिर्मरभनययुता ५४ ज्ञेयाः सर्वान्तमध्यादि
५५ तदूर्ध्व चण्डवृष्ट्यादि ५६ तद्युगलाद्वानवालिका स्यात् ५७ तरुणं सर्षपशाकं
५८ तुरगरलयतिन ततौ गः क्षमा ५६ तृतीययुग्दक्षिणान्तिका ६० तेनेदं क्रियते छन्दः ६१ तोऽब्धेस्तत्पूर्वाऽन्या भवेत् ६२ जौ जो गुरुणेयमुपस्थिता
६३ त्यौ त्यो माणमाला छिन्ना गुहवक्त्रैः ६४ त्यौ स्तस्तनुमध्या ६५ त्रिगुणनवलघुरवसितिगुरुरिति ६६ त्रिष्टुप् च जगती चैव
६७ त्रिष्वंशकेषु पादौ ६८ श्री रजौ गलौ भवेत् ६९ त्सौ चेद्वसुमती
७० दिङ्मुनिवंशपत्रपतितं ७१. दोधकवृत्तमिदं ७२ द्विगुणितवसुलघु ७३ द्विगुरुयुतसकल ॐ द्विः सप्तच्छिदलोला ७५ द्विहतहय लघु
७६ द्रुतविलम्बितमाह नभौ भरौ
द
अध्या०
20 or m mi r man
४
३
N
३
२
१
AWAW
३
marr
३
T
श्लो०
४६
६७
६४
३३
१०२
N
१५.
३४.
११
६९
१५.
३
३०.
२७
५८
४२
२०
३
१०३ १०
६५
३०
३१
20 m
४६