________________
नारायणभट्टोसहितवृत्तरत्नाकरे
त्रिगुणा नव लघवो यत्र, सप्तविंशतिरित्यर्थः । श्रवसिताववसाने गुरुर्यस्याः सा तथा इत्यमुना प्रकारेणाधंद्वयरचितशरीरातिरुचिरासंज्ञा । पैङ्गले त्वियं चूलिकेत्युक्ता । श्रर्धसमत्वेऽप्यस्या मात्रामात्रघटितत्वादशोक्तिः । “चूलिकैकोनत्रिंशदन्ते ग” ( पिं० सू० ४-५२ ) इति सूत्रपाठ - पक्षेणैवमुक्तम् । 'चूलिकार्धमेकोनत्रिंशदेकत्रिंशदन्ते ग' इति पाठे तु प्रथमं द्वितीयं चार्धं क्रमेणैकोनत्रिंशदेकत्रिंशन्मात्रं भवति, अन्ते च मात्राद्वयस्थाने गुरुरेकः स्यात्सा चूलिकेति सूत्रार्थः । अस्मिन्पत्ते मूलानुक्तमुदाहरणं ममैव
लूड
रघुकुलनलिनविकसनशशभृति दशमुखमुखरिपुतिमिरह रे । विषधरविषमविषयविषहरमहसि कुरु रतिमिह दशरथतनये ॥ श्रत्र सूत्रेऽर्धग्रहणात्पाद नियमो नास्ति । इह चावसितिगुरुरिति पदेन गुरावेवावसानं नान्यत्रेति सूचितम् ॥ ४२ ॥
इति श्रीमद्भट्टरामेश्वरमृनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां मात्रावृत्ताधिकारो नाम द्वितीयोऽध्यायः ॥
तृतीयोऽध्यायः ।
एवं मात्रावृत्तान्यभिधायाऽधुना वर्णवृत्तेषु समवृत्तानि कीर्त्तयतिउक्ता इति । श्रधिक्रियत इति शेषः । सप्तम्यन्तपाठे तु भेदा श्रभिधीयन्त इति । एवमत्युक्तादिष्वपि व्याख्येयम् ॥
थोक्ता (१)
गुः श्रीः ॥ १ ॥ (१)
२६ लघवः
9 २ 3 ४ ५ ε ७ . ९ 90 99 92 93 १४ १५ १६
प्र-व-स-स-प-थि-क-वि-र-हि-त-क-थ-मि-ह- तु
TIL
१ गु. t
१७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ 3.
प-रि-ह-त-यु-व-ति-र-ति-च-प-ल-त--या ॥ III TITTLE LI S.
(१) त्रोदाहरणान्तरं यथा वाणीभूषणे