SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। पूर्वोक्तैव यतिः ॥ ७ ॥ उक्ता वसन्ततिलका तभजा जगौ गः ॥ १० ॥(१) , त-भ-ज-जा गणा गुरू चेति वसन्ततिलका ॥ ७ ॥ सिंहोनतेयमुदिता मुनिकाश्यपेन ॥ ८० ॥(२) - काश्यपेन मुनिनेयं वसन्ततिलकैव सिंहोन्नतोक्तेति संज्ञान्तरोक्तिः॥०॥ उद्धर्षिणीयमुदिता मुनिसैतवेन ॥ ८१॥(३) सैतवेन त्वाचार्येणेयमुद्धर्षिणीत्युक्ता ॥ ८१ ॥ इन्दुवदना भजसनैः सगुरुयुग्मैः॥ ८२ ॥(४) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ-. त. भ. ज. ज. गु.गु.. उद्धर्षि–णी जन-इशां स्त-नभार-गु-/ 55, 5 ।। ।5।।5।, s,s. नीलोत्पलद्युतिमलिम्लुचलोचना च ॥ सिंहोन्नतत्रिकतटी कुटिलाऽलकान्ता . कान्ता वसन्ततिलका नृपवल्लभाऽसौ ॥ (शक्वरीभेदेषु २६३३ तमोऽयं भेदः।) (२) उदाहरणान्तरं निरुक्तमेव । तथाऽपि रसिकजममनोविनोदनाय पद्यान्तरं लिख्यते । यथा ध्वन्यालोकलोचने श्रीमदभिनवगुप्तपादाचार्यगुरोः कविसहृदयचक्रवत्तिनो भट्टेन्दुराजस्य इन्दीवरद्युति यदा बिभृयां न लक्ष्म ___ स्युविस्मयैकसुहृदोऽस्य यदा विलासाः ॥ स्यान्नाम पुण्यपरिणामवशात्तदानीं कीरीकपोलतलकोमलकान्तिरिन्दुः ॥ (३) एतस्याऽपिपूर्वोक्तमेव । तथाऽपीदं श्रुतिगोचरीक्रियताम् । यथा न्यायवाचस्पतिरुद्रकवेः-- कस्तूरिकाहरिण ! मुञ्च वनोपकण्ठं मा सौरभेण ककुभः सुरभीकुरुष्व ॥ प्रास्तां यशोननु किरातशराऽभिपाता- . त्राताऽपि हन्त भविता भवतो दुरापः । (४) उदाहरणान्तरं यथा साहित्याचार्यखिस्तेनारायणशास्त्रिणाम् भ. ज. स. न. गु.गु. इन्दुव-दनाक-मलको-मलश-री-रा 5।। ।। ।। ।।।, s, s.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy