________________
६०
नारायणभट्टीसहितवृत्तरत्नाकरे
श्रथ शक्करी. (१४) ट
BEY
तौ सौ गावक्षग्रहविरतिरसम्बाधा ॥ ७६ ॥ (१) म-त-न-स-गणैर्गुरुभ्यां चासम्बाधा नाम। श्रक्षैर्बाह्येन्द्रियैः पञ्चभिः, ग्रहैर्नवभिश्च यतिर्यत्र सा तथा ॥ ७६ ॥
ननरसलघुगैः स्वरैरपराजिता ॥ ७७ ॥ ( २ ) TM
स्वराश्च स्वराश्चेत्येकशेषे सप्तभिः सप्तभिश्च यातर्भवति ॥ ७७ ॥ ननभनलघुगैः प्रहरणकलिता ॥ ७८ ॥ (३)
(१) उदाहरणान्तरं यथा छन्दोवृत्तौ
म.
त.
न. स. गु. गु.
भतवादु- र्गाणि – मवन - मखिलं - छि-त्वा S S S, S S 1, 111, 115, 5, 5. हत्वा तत्सैन्यं करितुरगबलं हृत्वा येनाsसम्बाधा स्थितिरजनि विपक्षाणां सर्वोर्वीनाथः स जयति नृपातर्मुञ्जः ॥ ( शक्करीभेदेषु २०१७ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ
न. न.
र.
C
ल. गु.
फणिप – तिवल-यं जटा - मुकुटो-ज्ज्व-लं ।।।, ।।।, ऽ 15, 115, 1, : 5. मनलिजमथनं त्रिशूलविभूषितम् ॥ स्मरसि यदि सखे ! शिवं शशिशेखरं भवति तव तनुः परैरपराजिता ॥ ( शक्करीभेदेषु ५०८२ तमोऽयं भेदः । ) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ -
न.
न.
भ. न.
.स.
ल. गु.
th
सुरमुनिमनु-जरुप - चितच-र-णां 111, II, SII, III, I S.. रिपुभयचकित त्रिभुवनशरणाम् ॥ प्रणमत महिषासुरवधकुपित प्रहरणकलितां पशुपतिंदयिताम् ॥ ( शक्वरीभेदेषु ८१२८ तमोऽयं भेदः । )