________________
तृतीयोऽध्याय ।
५ यान्तावन्ते यगणयुक्तौ। तथा
मा बाणा स्युर्यस्यां सा कामक्रीडासंज्ञा शेया ॥ नजभजविराजितमिदं सुकेसरम् ॥ चन्द्रलेखाभिधा रौ म्यौ यो विरामः स्वराष्टौ ॥
ननतभरकृताङ्गैः स्वरैरुपमालिनी ॥ अत्र वृत्तानि ३२७६८ ॥१०॥ ... अथाऽष्टिः (१६)
भ्रत्रिनगैः स्वरात्वमृषभगजविलसितम् ॥ ११ ॥(१), भ्रौ च त्रयों नाश्च गुरुश्च तैरिति विग्रहः, स्वरात्सप्तमात्परं खं विरामो यदि तदेति शेषः । सप्तसु यतिः । पादान्ते च यतिःप्राप्तवति सा मोक्ता । स्वरात्परं खं शरीरच्छिद्रनवकं यतिस्थानमिति शेष इति वार्थः । ऋषभेत्यादि सर्व नाम ॥ ११ ॥
नजभजरैः सदा भवति वाणिनी गयुक्तैः॥ १२ ॥२) गयुक्तैर्गुरुयुक्तैः ॥
म. र. म. य. . .. य. ... -- - --- - - - जाह्नव्यो-पणीषशा-भा स्वाभा-तशुभ्रां-शुकामा sss, sssss, Iss,Iss. दैत्यानां मुण्डजातैहारावली शोभते सा॥ . प्राशा वस्त्राण्यभूवन्भर्गस्य नेपथ्यकल्पे .. शोभा भव्यां विधत्ते कांचिन्नवां चन्द्रलेखाम् ॥
(अतिशक्वरीभेदेषु ४६२५ तमोऽयं भेदः।) (१) उदाहरणान्तरं यथा छन्दोमअर्याम्
भ. र. न. न. न. गु. - -- -- - - -- -- यो हरि-रुश्चखा-नखर-तरन-खशिख-रे
।।, 515, ।।। ।।। ।।1, 5. जयदत्यसिंहसुविकटहृदयतटम् ॥ किन्विह चित्रमेष यदखिलमपट्टतवान् कंसनिदेशद्प्यदूषभगजविलसितम् ॥
(अष्टिभेदेषु ३२७२७ तमोऽयं भेदः।) . (२) उदाहरणान्तरं यथा छन्दोमनाम्- ..