________________
६
नारायणभट्टीसहित वृत्तरत्नाकरे
चित्रसंज्ञमीरितं रजौ रजौ र गौ च वृत्तम् ॥ 'जरौ जरौ ततो जगौ च पञ्चचामरं वदेत् ॥ सङ्कथिता भरौ नरनगाश्च धीरललिता ॥ पञ्चभकारयुताश्वगतिर्यदि चान्त्यगुरुः ॥
तथा
अत्र सङ्ख्या ६५५३६ ॥ ६२ ॥
अथाऽत्यष्टिः (१७) -
रसै रुविना यमन सभला गः शिखरिणी ॥ ६३ ॥ (१) रसैः पड़ी रेकादशभिरिन्ना यतिमती ॥ ६३ ॥ असौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ ६४ ॥ ( २ ) वसुभिरभिर्महैर्नवभिश्च यतिमती ॥ ६४ ॥
न.
भ.
र.
स्फुरतु ममाऽऽननऽद्य न तु वाणि, नीतिर - म्यं ।।, ।ऽ ।, ऽ।।, ।ऽ ।, 5 15, 5. तव चरणप्रसादपरिपाकतः कवित्वम् ॥ भवजलराशिपारकरणक्षमं मुकुन्दं
सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम् ॥ ( श्रष्टिभेदेषु १११८४ तमोऽयं भेदः । ) (१) त्रोदाहरणान्तरं यथा जयदेवस्य -
य.
म. न. स.
भ.
ल. गु. ཡིན་ལ་མེད -----ན་ दुरालो – कस्तोक- स्तबक- नवका--ऽशोकक-लि-का15 S, ऽ ऽ ऽ, । । ।, ।। ऽ, ऽ ।।, ।, ऽ. विकासः कासारोपवनपवनोऽपि व्यथयति ॥ अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुलप्रसूतिश्वतानां सखि शिखरिणीयं सुखयति ॥ ( श्रत्यष्टिभेदेषु ५६३३० तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा जयदेवस्यैव
ज.
स.
ज.
लगु.
दृशौ त - व मदा-लसे व - दनमिन्दुमत्या - रूप- दं 15 ।, ।। ऽ, 15 17 155. 1ऽऽ, 1, s. गतिर्जनमनोरमा विजितरम्भमूरुश्यम् ॥ रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा
य.