SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ||१५|| (१) दिशो दश, मुनयः सप्त । दिशो मुनयश्चेति समाहारे छन्दोविशेषगम् । यतिस्थानत्वेन च तत्सङ्ख्याकाक्षररूपता विवक्षिता । दिङ्मुनिभिर्वंशपत्रपतितमिति एकं वा पदम् । यतिपदस्य मध्यमस्य लोपेन वा समासः । तत्र यतिस्थानमिति वाऽध्याहारः । दिङ्मुनियतीति पदे ऽन्त्य - पदलोप इति केचित् । लुप्तविभक्त्यन्तमित्यन्ये । तदुभयं चिन्त्यम् ॥६५॥ रसयुगहयैन्सौं म्रौ स्लो गो यदा हरिणी तदा ॥ ६६ ॥ (२) षट्सु चतुर्षु सप्तसु च त्रिषु स्थानेषु यतौ हरिणी नाम ॥ ६६ ॥ मन्दाक्रान्ता जलधिषडगैम्भ नतौ ताद् गुरू चेत् ॥ ६७ ॥ (३) वह विबुधयौवतं वहसि तन्वि ! पृथ्वीगता || ( अत्यष्टिभेदेषु ३८७५० तमो भेदोऽयम् ।) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ भ. र. न. ल. गु. श्रद्य कुरुष्व क सुकृतं यदि परदि-व-से ऽ । ।, ऽ । ऽ, ।।।, ऽ ।।, ।।।, I, 5. मित्र ! विधेयमस्ति भवतः किमु चिरयसि तत् ॥ जीवितमल्पकालकलना लघुतरतरलं नश्यति वंशपत्रपतितं हिमसलिलमिव ॥ ( श्रत्यष्टिभेदेषु ६४६८३ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा सुवृत्ततिलके न. स. म. र. $5 भ. भ. स. न सम — रसनाः काल भा-गाश्वलं धनयौ -व-नं 111, ।। ऽ, ऽ ऽ ऽ, ऽ । ऽ, ।। 5, 1, 5 कुरुत सुकृतं यांवन्नेयं तनुः प्रविशीर्यते ॥ किमपि कलना कालस्येयं प्रधावति सत्वरा तरुणहरिणी सन्त्रस्तेव प्लवप्रविसारिणी ॥ ( अत्यष्टिभेदेषु ४६११२ तमो भेदोऽयम् । ) (३) उदाहरणान्तरं यथा मम म. न. त. न. गु. गु. नानाऽऽश्लेषप्रक - रणच - णा चारु- वर्णोज्ज्वला ङ्गी S, ऽ।।, ।।।, 5 5 1, 5.5, S, S 1 १३ ल. गु. त. ६७
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy