________________
द्वितीयः
ः स्तबकः ।
यदी हलतो विलोक्य विपदं कलिन्दतनया जलोद्धतगतिः ॥ विलासविपिनं विवेश सहसा
करोतु कुशलं हली स जगताम् ॥ सनाकवनितं नितंम्बरुचिरं
चिरं सुनिनदैन्देर्वृतममुम् । मता फणवतोऽवतो रसपरा
परास्तवसुधा सुधाधिवसति ॥ इति भारवौ ।
भुजङ्गप्रयातं चतुर्भिर्यकारैः ॥ ५ ॥ सदांरात्मजज्ञातिभृत्यो विहाय
स्वमेतं हृदं जीवनं लिप्समानः ॥ मया क्लेशितः कालियेत्थं कुरु त्वं भुजङ्ग ! प्रयातं द्रुतं सागराय ॥
वद तोटकमब्धिसकारयुतम् ॥ ६ ॥ यमुनातटमच्युतकेलिकलालसदङ्घ्रिसरोरुहसङ्गरुचिम् ॥ मुदितोऽट कलेर पनेतुमघं
यदि चेच्छसि जन्म निजं सफलम् ॥
कीर्तितेषा चतूरेफिका स्रग्विणी ॥ ७ ॥ इन्द्रनीलोपलेनेव या निर्मिता
शातकुम्भद्रवालङ्कृता शोभते ॥ नव्यमेघच्छविः पीतवासा हरे
मूर्तिरास्तां जयायोरसि स्रग्विणी ।।
बागाश्वैशिना वैश्वदेवी ममौ यौ ॥ ८ ॥
श्रर्चामन्येषां त्वं विहायामराणा
मद्वैतेनैकं विष्णुमभ्यर्च्य भक्त्या ॥ . तत्राशेषात्मन्यर्चिते भाविनी ते
भ्रातः सम्पन्नाराधना वैश्वदेवी ॥
प्रमिताक्षरा सजससैः कथिता ॥ ६ ॥ श्रमृतस्य शीकरमिवोद्विरती दमौक्तिकांशुलहरीच्छुरिता ॥
२२३