SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ द्वितीयः ः स्तबकः । यदी हलतो विलोक्य विपदं कलिन्दतनया जलोद्धतगतिः ॥ विलासविपिनं विवेश सहसा करोतु कुशलं हली स जगताम् ॥ सनाकवनितं नितंम्बरुचिरं चिरं सुनिनदैन्देर्वृतममुम् । मता फणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥ इति भारवौ । भुजङ्गप्रयातं चतुर्भिर्यकारैः ॥ ५ ॥ सदांरात्मजज्ञातिभृत्यो विहाय स्वमेतं हृदं जीवनं लिप्समानः ॥ मया क्लेशितः कालियेत्थं कुरु त्वं भुजङ्ग ! प्रयातं द्रुतं सागराय ॥ वद तोटकमब्धिसकारयुतम् ॥ ६ ॥ यमुनातटमच्युतकेलिकलालसदङ्घ्रिसरोरुहसङ्गरुचिम् ॥ मुदितोऽट कलेर पनेतुमघं यदि चेच्छसि जन्म निजं सफलम् ॥ कीर्तितेषा चतूरेफिका स्रग्विणी ॥ ७ ॥ इन्द्रनीलोपलेनेव या निर्मिता शातकुम्भद्रवालङ्कृता शोभते ॥ नव्यमेघच्छविः पीतवासा हरे मूर्तिरास्तां जयायोरसि स्रग्विणी ।। बागाश्वैशिना वैश्वदेवी ममौ यौ ॥ ८ ॥ श्रर्चामन्येषां त्वं विहायामराणा मद्वैतेनैकं विष्णुमभ्यर्च्य भक्त्या ॥ . तत्राशेषात्मन्यर्चिते भाविनी ते भ्रातः सम्पन्नाराधना वैश्वदेवी ॥ प्रमिताक्षरा सजससैः कथिता ॥ ६ ॥ श्रमृतस्य शीकरमिवोद्विरती दमौक्तिकांशुलहरीच्छुरिता ॥ २२३
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy