SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ छन्दोमञ्जर्याम् प्रमिताक्षरा मुररिपोर्भणितिव्रजसुभ्रवामधिजहार मनः ॥ प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ॥ श्रवलम्बनाय दिनभर्तुरभू द्रुतविलम्बितमाह नभौ भरौ ॥ १० ॥ २२४ न्न पतिष्यतः कर सहस्रमपि ॥ इति माघे । • तरणिजापुलिने नवबल्लवीपरिषदा सह केलिकुतूहलात् ॥ द्रुतविलम्बितचारुविहारिणं हरिमहं हृदयेन सदा वहे || ननररघटिता तु मन्दाकिनी ॥ ११ ॥ बलिदमनविधौ बभौ सङ्गता पदजलरुहि यस्य मन्दाकिनी ॥ सुरनिहितसिताम्बुजरूङनिभा हरतु जगदद्यं स पीताम्बरम् ॥ सहशरधि निजं तथा कार्मुक वरतनु तथैव संवर्मितम् ॥ निहितमपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ सविस्मयम् ॥ इति भारवौ । श्रतिसुरभिरभाजि पुष्प श्रिया मतनुतरतयेव सन्तानकः || तरुण परभृतः स्वनं रागिणा मतनुत रतये वसन्तानकः । इति माघे । 1 नयसहितौ न्यौ कुसुमविचित्रा ॥ १२ ॥ विपिन विहारे कुसुमविचित्रा कुतुकितगोपी महितचरित्रा ॥ मुररिपुमूर्तिर्मुखरितवेशा चिरमवताद्वस्तरलवतंसा || इह वद तामरसं नजजा यः ॥ १३ ॥ स्फुटसुपमामकरन्दमनोशं व्रजललनांनयनालिनिपीतम् ||
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy