SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः। २२५ तव मुखतामरसं मुरशत्रो! हृदयतडागधिकाशि ममास्तु ॥ .. भवति नजावथ मालती जरौ ॥१४॥ इह कलयाच्युत ! केलिकानने मधुरससौरभसारलोलुपः॥ कुसुमकृतस्मितचारुविभ्रमा- . मलिरपि चुम्बति मालती मुहुः॥ यमुना क्वापि । अयि ! विजहीहि दृढोपगृहनं त्यज नवसङ्गमभीरु ! वल्लभम् ।। अरुणकरोद्गम एष वर्तते वरतनु ! सम्प्रवदन्ति कुक्कुटाः ।। इति भारवौ । त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः ॥१५॥ प्रह्वामरमौलौ रत्नोपलक्लुप्ते । जातप्रतिबिम्बा शोणा मणिमाला ॥ गोविन्दपदाब्जे राजी नखराणा ___मास्तां मम चित्ते ध्वान्तं शमयन्ती ॥ मो भः स्मौ चेज्जलधरमालाब्ध्यन्त्यैः ॥ १६॥ या भक्तानां कलिदुरितोत्तप्तानां तापच्छेदे जलधरमाला नव्या ॥ भव्याकारा दिनकरपुत्रीकूले केलीलोला हरितनुरव्यात्सा वः॥ (१३) अतिजगती । (त्रयोदशाक्षरा वृत्तिः ।) त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम् ॥१। गोपीनामधरसुधारसस्य पान रुत्तुङ्गस्तनकलशोंपगृहनैश्च ॥ आश्चर्यैरपि रतिविभ्रमैर्मुरारः । संसारे मतिरभवत्प्रहर्षिणीह ॥ जभी सभौ गिति रुचिरा चतुर्ग्रहैः॥२॥ पुनातु वो हरिरतिरासविभ्रमी परिभ्रमन्ब्रजरुचिराङ्गनान्तरे ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy