SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २२६ छन्दोमअर्याम्समीरणोल्लसितलतान्तरालगो यथा मरुत्तरलतमालभूरुहः ॥ अभून्नपो विबुधसखः परन्तपः श्रुतान्वयो दशरथ इत्युदाहृतः ॥ गुणैर्वरं भुवनहितच्छलेन यं _सनातनः पितरमुपागमत्स्वयम् ॥ इति भट्टौ । वैदै रन्धैम्तौ यसगा मत्तमयूरम् ॥ ३ ॥ लीलानुत्यन्मत्तमयूरध्वनिकान्तं नृत्यन्नीपामोदिपयोदानिलरम्यम् ॥ रासक्रीडाकृष्टमना गोपवधूभिः कंसध्वंसी निर्जनवृन्दावनमाप ॥ हा तातेति क्रन्दितमाकर्ण्य विषण्ण स्तस्यान्विष्यन्वेतसगूढ प्रभवं सः॥ शल्यशोतं वीक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीक्षितिपोऽपि ॥ इति रघौ । नयुगलसयुगलगैरिति चण्डी ॥४॥ जयति दितिजरिपुताण्डवलीला कुपितकवलकरकालियमौलौ ॥ चरणकमलयुगचापलचण्डी पदनखरुचिजितभोगमणिश्रीः ॥ सजसौ जगौ च यदि मञ्जुभाषिणी ॥५॥ अमृतोमिशीतलकरण लालयं स्तनुकान्तिरोचितविलोचनो हरे॥ नियतं कलानिधिरसीति बल्लवी - मुदमच्युते व्यधित मजुभाषिणी ॥ सुनन्दिनीति शम्भौ ॥ ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥६॥ शरदमृतरुवश्चन्द्रिकाक्षालिते दिनकरतनयातीरदेशे हरिः॥ विहरति रभसादल्लवीभिः समं त्रिदिवयुपतिभिः कोऽपि देवो यथा ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy