SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। १५९ चतुरक्षरे पताका यथा |२|२|४||१६ ३६१२ ५१०१४ |8|७|१५ अत्रकं द्वाभ्यां सह त्रयं द्याधः, एकं चतुर्भिः सह पश्च व्यङ्काधः, एकाष्टयोगे नव पञ्चाधः, द्विचतुर्योगे षट् चतुरधः, द्यष्टयोगे दश षडधः, द्विषोडशयोगो न कार्यः । त्रिचतुर्योगे सप्त दशाधः पश्चचतुर्योगे नव एकत्र लिखितत्वान्न लेख्याः, त्र्यष्टयोग एकादश सप्ताधः, त्रिषोडश. योगो न कार्यः । पञ्चाष्टयोगे त्रयोदश एकादशाधः, चतुरष्ठयोगे द्वादशाष्टाधः, चतुःषोडशयोगो न कार्यः, षडष्टयोगे चतुर्दश द्वादशाधः, दशाष्टयोगो न, सप्ताष्टयोगे पञ्चदश चतुर्दशाधः । अत्र प्रथमस्थाने सर्वगुरुः, द्वित्रिपञ्चनवस्थाने त्रिगुरवः एकलघवो वा, चतुःषट्दशसप्तैकादशत्रयोदशसु स्थानेषु द्विगुरवो द्विलघवो वा, अष्टद्वादशचतुर्दशपञ्चदशस्थानेष्वेकगुरवस्त्रिलघवो वा, षोडशस्थाने सर्वलघुरिति योजना । पञ्चाक्षरपताका यथा-- | १ | २ | ४ | | १६ | ३२ | | ३ ६ १२ २४ ५ । १० / २० है । १८ । १४ ३० | | १७ ७ २२ ३१ । २८ १४ १५ १३ २३ २१ | २७ २५ २९
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy