SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरे षडक्षरपताका यथा |१२४१६३२६४ ३/६/१२/२४४८ ५१०२०४०५६ १८३६२६० १७३४१४४४६२/ ३३ ७/२२५२६३/ ११३८३० २६२६४६ રૂપકરપછી १३५०५८ २११५३१ ३७२३४७ २५३६५५ ४१२७५४ ४९४३६१ अनयोरेकयादिगुरुस्थानं पूर्ववदेव वक्तव्यम् । इति पताकोद्भावनिका ॥ अथ मात्रामेरुप्रस्तारः। .. तत्रककलद्विकलत्रिकलादिषु कति सर्वगुरवः कति चैकगुर्वादय इति बुभुत्सायां तद्वोधार्थं तत्प्रस्तारः । यथा-उपर्येककोष्ठं लिखित्वा तद्धः कोष्टद्वययुतं पक्तिद्वयं तद्धः कोष्ठत्रययुतं पङ्क्तिद्वयं ततः कोष्ठचतुष्टययुतं पङ्क्तिद्वयं इत्येवंरूपेण यावदिच्छमेकैकं कोष्ठं वर्धयित्या पङ्क्तिद्वयं द्वयं लेख्यम् । एवं कृते उपरि कोष्ठके एकाङ्को देयः, सर्वपङ्क्तयन्तकोष्ठे च स एव देयः, पङ्क्तयादिकोष्ठेषु एकान्तरेण द्वयादयोऽङ्का वृद्ध्या देयाः । यथा-प्रथमपङ्क्तिप्रथमकोष्ठे
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy