SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १०३, २०४ नारायणभट्टीसहितवृत्तरत्नाकरेसं० पद्यानि १३८ या कपिलाक्षी पिङ्गलकेशी १३९ याचे वाचे! तुभ्यं १४० यात्युत्सेकं सपदि प्राप्य किंचित् १४१ या निजभ हिताय नित्यं १४२ या भक्तानां कलिदुरितोत्तप्तानां १४३ या जनान्तराण्युपति रन्तं १४४ या स्त्री कुचकलशनितम्ब १४५ ये दुष्टलोका इह भूमिलोके १४६ ये याताऽधिकमासहीनदिवसा १४७ यो न ददाति न भुङ्क्ते १४८ यो नैव चिन्तयेत्ते पादौ १४६ यो हरिरुश्चखान खरतरनखशिखरैः १५० रघूणामन्वयं वक्ष्ये १५१ रङ्गे बाहुविरुग्णात् १५२ रतिकरमलयमरुति १५३ रत्नभङ्गविमलैर्गुणतुङ्गैः १५४ राजीवनयना १५५ रामा कामकरेणुका मृगायतनेत्रा १५६ रुद्धापाङ्गप्रसरमलकैरजनस्नेहशूयं १५७ लघु श्रुतं मदोद्धतं १५८ लसदरुणेक्षणं १४९ वन्द्यः स पुंसां त्रिदशामिनन्धः १६० वाक्यैर्मधुरैः प्रतार्य पूर्व १६१ विगलितहारा सुकुसुममाला १६२ वितीर्ण शिक्षा इव हृत्पदस्थ १६३ विना न साहित्यविदाऽपरत्र १६४ विनिवारितोऽपि नयनेन १६. विपुलार्थसुवाचकाक्षराः १६६ विश्वप्रकाशहेतुः
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy