SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ द्वितीयो विन्यासः। २५५ तनुभृता भव एव भवार्णवे भयमये भगवानवलम्बनम् ॥ आकारमन्थरैः प्रायः पादे पादेऽक्षरैत्रिभिः॥ शेषाक्षरैर्दुततरैः प्रहर्षाय प्रहर्षिणी ॥ १६ ॥ यथा श्रीहर्षदेवस्य-- दुर्वारां कुसुमशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम् ॥ तद् भूयः शिशुशुकसारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥ विपरीतं यथा मम सङ्कोचव्यतिकरबद्धभीतिलोलै. निर्यद्भिर्धमरभरैः सरोरुहेभ्यः ॥ आरब्धः क्षणमिव सन्ध्यया जगत्या मुत्पत्त्यै घनतिमिरस्य बीजवापः ॥ . वसन्ततिलकस्याग्रे साकारे प्रथमाक्षरे॥ प्रोजसा जायते कान्तिः सविकासविलासिनी ॥ २० ॥ यथा विद्याधिपत्यपरनाम्नो रत्नाकरस्यकण्ठश्रियं कुवलयस्तबकाभिराम दामानुकारिविकटच्छविकालकूटाम् ॥ बिभ्रत्सुखानि दिशतादुपहारपीत- . धूपोत्थघूममलिनामिव धूर्जटिवः ॥ प्राकारेऽपि कृते पूर्व बन्धेऽल्पपदपेशले ॥ वसन्ततिलकं धत्ते निर्ग्रन्थि रमणीयताम् ॥ २१ ॥ यथा परिमलस्य अच्छासु हंस इव बालमृणालिकासु ____ भृङ्गो नवास्विव मधुद्रुमम्बरीषु ॥ कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ॥ विसर्गहीनपर्यन्ता मालिनी न विराजते ॥ .. चमरी छिन्नपुच्छेव वल्लीवालूनपल्लवा ॥ २२ ॥ यथा भट्टवल्लटस्य वरमिह रवितापैः किं न शीर्णासि गुल्मे ... किमु दवदहनैर्वा सर्वदाहं न दग्धा ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy