________________
૨૫૪
न तु यथा ममैव-
अम्बरेऽम्बुभरलम्बिपयो दे मत्तबर्हिरुचिरेऽद्विनितम्बे ॥
पुष्पधामनि कदम्बकदम्बे
का गतिः पथिक कालविलम्बे ॥
द्रुतताललयैरेव व्यक्तं रूक्षाक्षरैः पदैः ॥ प्रनर्तयति यच्चितं तत्तोटकमभीप्सितम् ॥ १६ ॥
मदघूर्णितलोचनषट्चरणं
यथा मम-
सुवृत्ततिलकम् ।
घनरागमनङ्गकराभरणम् ॥
कमलद्युति मुग्धवधूवदनं
सुकृती पिबतीह सुधासदनम् ॥ समस्तपदैः पादसन्धिविच्छेदसुन्दरम् ॥ सर्वपादैर्विसर्गान्तैवंशस्थं यात्यनघताम् ॥ १७ ॥
यथा भट्ठबाणस्य --
जयन्ति बाणासुरमौलिलालिता
दशास्यचूडामणिचक्रचुम्बिनः ॥
सुरासुराधीशशिखान्तशायिनस्तमश्छिदस्त्र्यम्बकपादपांसवः ॥
विपरीतं यथास्यैव-
नमामि भर्वोश्चरणाम्बुजद्वयं
यथा मम-
सशेखरैमैौखरिभिः कृतार्चनम् ॥
समस्तसामन्तकिरीटवेदिका
विटङ्क पीठोल्लुठितारुणाङ्गुलि ॥ प्रारम्भे दूतविन्यासं पर्यन्तेषु विलम्बितम् ॥ विच्छित्त्या सर्वपादानां भाति द्रुतविलम्बितम् ॥ १८ ॥
कमलपल्लववारीकणोपमं
किमिव पासि सदा निधनं धनम् ॥ कलभकर्णचलाञ्चलचञ्चलं
स्थितराणि यशांसि न जीवितम् ॥
द्रुतहीनं विलम्बितं यथा मम-
निपततां भ्रमतां विनिमज्जतां
प्रविशतां परिवारशतैरधः ॥