SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २२ छन्दीमञ्जर्याम् सिंहोद्धता क्वापि । ननरसलघुगैः स्वरैपराजिता ॥ ३ ॥ यदनवधिभुजप्रताप कृतास्पदा यदु निचयचमूः पररपराजिता ॥ व्यजयत समरे समस्त रिपुव्रजं जयति जगतां गतिर्गरुडध्वजः ॥ ननभनलगिति प्रहरणकलिका ॥ ४ ॥ व्यथयति कुसुमप्रहरणकलिका प्रमदवनभवा तव धनुषि तता ॥ विरहविपदि मे शरणमिह ततो मधुमथनगुणस्मरणमविरतम् ॥ मात्तो नो मो गौ यदि गदिता वासन्तीयम् ॥ ५ ॥ भ्राम्यद्भृङ्गी निर्भरमधुराला पोद्गीतैः श्रीखण्डारभुत पवनैर्मन्दान्दोला || लीलालोला पल्लवविलसद्धस्तोल्लासैः कंसारातौ नृत्यति सदृशी वासन्तीयम् ॥ द्विःसप्तच्चिदि लोला सौम्भौ गौ चरणे चेत् ॥ ६ ॥ मुग्धे ! यौवनलक्ष्मीर्विद्युद्विभ्रमलोला त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ॥ तद्वृन्दावनकुज्जे गुञ्जद्भृङ्गसनाथे श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् स्वरभिदि यदि नौ तौ च नान्दीमुखी गौ ॥ ७ ॥ सरसखगकुलालापनान्दीमुखीयं लहरिभुजलया चारुफेन स्मितश्रीः ॥ मुरहर ! कलयासत्तिमासाद्य किं ते प्रमुदितहृदया भानुजा नृत्यतीह ॥ (१५) अतिशर्करी । (पञ्चदशाक्षरा वृत्तिः ) गुरुनिधनमनुलघुरिह शशिकला ॥ १ ॥ मलयज तिलकसमुदितशशिकला व्रजयुवतिलसद लिकगगनगता ॥ सरसिजनयनहृदयसलिलनिधिं व्यतनुत विततरभस परितरलम् ॥ P
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy