SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अध्या . परिशिष्टम् । १ . सं० कारिकाः १६५ रो मृगी १६६ जौ रगौ मयूरसारिणी स्यात् । १६७ जौ समानिका गलौ च ३ २३ १६८ लक्ष्मैतत्सप्त गणा १६६ लगक्रियाङ्कसन्दोहे २१ ११ , १७० वक्त्रं नाद्यान्नसौ स्याताम् १७१ वदन्त्यपरवक्त्राख्यं १७१ वर्णान्वृत्तभवान्सैकान् १७३ वसुहययतिरिह मणिगुणनिकरः १७४ वस्वीशाश्वच्छेदोपेतं १७५ वातोर्मीयं कथिता म्भौ तगौगः १७६ वितानमाभ्यां यदन्यत् १७७ विद्युल्लेखा मोमः १७८ विनिमयविनिहित १७६ विषमाक्षरपादं वा १८० विषमे यदि सौ सलगा दले १८१ वृत्तस्य ला विना वणः । १८२ वेदार्थशैवशास्रशः १८३ वैदैरन्धैम्तौ यसगा १८४ वंशेऽभूत्कश्यपस्य 10 ur mmmmmr-orm w १८५ शशिवदना न्यौ १८६ शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः १८७ शिखिगुणितवसुलघुरचित १८८ श्येनिका रजौ रलौ गुरुयंदा mmar m १८९ षडध्यायनिबद्धस्य १९० षड्विषमेऽष्टौ समे कलास्ताः १६१ षष्ठे द्वितीयलात्पर or or
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy