SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १७६ सं० कारिकाः नारायणभट्टीसहित सरत्नाकरे स १६२ सङ्ख्यैव द्विगुणैकोना १६३ सजना नयौ शरदशयतिरियमेला १६४ सजसा जगौ भवति मञ्जुभाषिणी १९५ सजसादिमे सलघुकौ च १६६ सयुगात्सगुरू विषमे चेत् १९७ सयुगात्सलघू विषमे गुरुः १६८ सर्वगुर्मी मुखान्तलौं १९९ सँल्लङ्घ्य गणत्रयमा २०० सानुस्वारो विसर्गान्तो २०१ सिंहोतेयमुदिता मुनिकाश्यपेन २०२ सुखसन्तानसिद्ध्यर्थं २०३ सर्याश्वर्मस जास्ततः सगुरवः २०४ सतवस्याऽखिलेष्वपि २०५ स्यादयुग्मके रजौ रयौ समे चेत् २०६ स्यादिन्द्रवज्रा यदि तौ जगौ गः २०७ स्यादिन्द्रवंशा ततजै रसंयुतैः २०८ स्याद्भूतर्वंश्वः कुसुमितलतावेल्लिता २०६ स्रगिति भवति रसनवकयतिरियम् २१० स्वरशरविरातर्ननौ रौ प्रभा २११ स्वागतेति रनभाद् गुरुयुग्मम् २१२ हयदशभिर्न जौ भजजला गुरु अध्या० श्लो० ७४ V9 ac Co १०६ २६ १२ २८ ४७ १०० ८५ ६५ ३९ ९८
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy