________________
परिशिष्टम् । २ वृत्तरत्नाकरे प्रमाणत्वेनोपन्यस्तानां ग्रन्थानां
ग्रन्थकर्तृणां च नामानि ।
सं० नाम १ पिङ्गल (१-४) पिङ्गलनाग (२-४) नागराज (२-३,५) भुजङ्गेश (२-८)
मुनि (२-६,६) : २ सैतव (२-२६॥३-८१) २ काश्यप (३.८०) ४ छन्दोनिचिति (६-३)
परिशिष्टम् ।३ वृत्तरत्नाकरटीकायां प्रमाणल्वेनोपन्यस्तानां ग्रन्थानां
__ग्रन्थकर्तृणां च नामानि।
पृ० पं० १०-७. १२६-२४. १७-२,१८.. ९१-५.
सं० नामानि १ अभियुक्त २ कर्पूरमञ्जरी ३ कविकल्पलता ४ काश्यप ५ किरात ६ कुमारसम्भव ७ क्षेत्रराज ८ छन्दश्चूडामणि ६ छन्दोमाणिक्य १० छन्दोविचिति ११ जयदेव १२ नैषधीय १३ न्याय १४ .पाणिन्याचार्य
(पाणिनि)
११-६.४८-२१. २-५,१०. १२७-११. २४-२२.२५-१५. ३६-१३.१४३-१०. १८-४.५२-८.
.. -१२,१६.१५-६०