________________
नारायणभट्टीसहित वृत्तरत्नाकरे
१७४
सं० कारिकाः १३५ मो नारी
१३६ मो मो गो गो विद्युन्माला १३७ मो नाः षट् सगगिति १३८ मौक्तिकमाला यदि भतनानौ १३६ गौ चेत्कन्या
१४० म्नौ गौ हंसरुतमेतत्
१४१ म्तौ सौ गावग्रहविरतिरसम्बाधा १४२ म्नौ ज्यौ चेति पणवनामकम् १४३ म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम् १४४ म्भौ लौ गः स्याद् भ्रमरविलसितम् १४५ म्यरस्तजभ्नगैर्लान्तैः
१४६ म्रभ्नैर्यानां त्रयेण
१४७ म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिः १४८ सौ गः स्यान्मदलेखा १४६ सौ जगौ शुद्धविराडिदं मतम् ।
१५० म्सौ ज्भौ गो प्रथमाङ्घ्रिरेकतः
१५१ यतीतविविधलक्ष्मयुतैः १५२ यदा समावोजयुग्मको १५३ यदिह नजौ भजौ भजभलगाः १५४ यदिह नयुगलं ततः सप्त रेफाः १५५ यस्य पादचतुष्केऽपि
१५६ यस्यां लः सप्तमो युग्मे १५७ युक् समं विषमं चायुक १५८ युजोर्जेन सरिद्भर्तुः
य
१५६ रसयुगयैन्स नौ स्लौ गो १६० रसै रुद्रैश्छिन्ना यमनसमला गः १६१ रसैर्जसजसा जलोद्धतगतिः १६२ रान्नराविह रथोद्धता लगौ १६३ रानसाविह हलमुखी १६४ चतुर्भिर्यता त्रग्विणी सम्मता ।
श्रध्या० श्लो०
३
m
२
m mov
१३
१११
४३
५
१५.
७६
२२
७०
३७
: ६
१०४
६०
११
.२१
င်
३७
१८
१०६
११२
१६
२५.
१३
२२.
६६.
९.३
५३
ટ
१९
५६.