SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । बाणरसैः स्याद्भतनगगैः श्रीः || ३६ || (१) भ-त-न-ग- गुरुभिः पञ्चभिः पडिभश्च यतौ श्रीर्नाम ॥ ३६ ॥ भौ लौ गः स्याद् भ्रमरविलसितम् || ३७ ॥ (२) म-भ-न- लघुगुरुभिर्भ्रमरविलसितम् । चतुर्भिः सप्तभिश्च यतिः ॥ ३७ ॥ रान्नराविह रथोद्धता लगौ ॥ ३८ ॥ (३) र-न-र-ल- गैरिह च्छन्दःशास्त्रे रथोद्धता । पादे यतिः ॥ ३८ ॥ स्वागतेति रनभागुरुयुग्मम् ॥ ३६ ॥ ( ४ ) त्याज्या सा स्त्री द्रुतवातोर्मिमाला ॥ (त्रिष्टुब्भेदेषु ३०५ तमो भेदोऽयम् । ) (१) श्रस्यैवच्छन्दसो नामान्तरं "मौक्तिकमाला" इत्यत एतदुदाहरणं तत्रैव प्रदर्शयिष्यते । (२) उदाहरणान्तरं यथा छन्दोमञ्जर्याम् म. 5. मुग्ध ! मा नं परि- हर न चिरात् SSS, S 11, 111, 1, तारुण्यं ते सफलयतु हरिः ॥ फुल्ला वल्ली भ्रमरविलसिताऽभावे शोभां कलयति किमु ताम् ॥ (त्रिष्टुभेदेषु १०० तमो भेदोऽयम् । ) (३) उदाहरणान्तरं यथा नाट्यशास्त्रे र. न. न. ल. गु. र. ल.गु. किं त्वया सुभट ! दूरव-जि-तं S । ऽ, ।।।, ऽ 15, 1, S. नात्मनो न सुहृदां प्रियं कृतम् ॥ यत्पलायनपरायणस्य ते याति धूलिरघुना रथोद्धता ॥ (त्रिष्टुब्भेदेषु ६६६ तमो भेदोऽयम् । ) (४) उदाहरणान्तरं यथा सुवृत्ततिलके न. रत्नभ-SIS, 8 भ. गु. गु. ङ्गविम-लैगुण- तु-ङ्ग 111, 511, S, So
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy